Book 14 Chapter 86
1vaiśaṃpāyana uvāca
1ity uktvānuyayau pārtho hayaṃ taṃ kāmacāriṇam
nyavartata tato vājī yena nāgāhvayaṃ puram
2taṃ nivṛttaṃ tu śuśrāva cāreṇaiva yudhiṣṭhiraḥ
śrutvārjunaṃ kuśalinaṃ sa ca hṛṣṭamanābhavat
3vijayasya ca tat karma gāndhāraviṣaye tadā
śrutvānyeṣu ca deśeṣu sa suprīto 'bhavan nṛpaḥ
4etasminn eva kāle tu dvādaśīṃ māghapākṣikīm
iṣṭaṃ gṛhītvā nakṣatraṃ dharmarājo yudhiṣṭhiraḥ
5samānāyya mahātejāḥ sarvān bhrātṝn mahāmanāḥ
bhīmaṃ ca nakulaṃ caiva sahadevaṃ ca kauravaḥ
6provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ
āmantrya vadatāṃ śreṣṭho bhīmaṃ bhīmaparākramam
7āyāti bhīmasenāsau sahāśvena tavānujaḥ
yathā me puruṣāḥ prāhur ye dhanaṃjayasāriṇaḥ
8upasthitaś ca kālo 'yam abhito vartate hayaḥ
māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara
9tat prasthāpyantu vidvāṃso brāhmaṇā vedapāragāḥ
vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam
10ity uktaḥ sa tu tac cakre bhīmo nṛpatiśāsanam
hṛṣṭaḥ śrutvā narapater āyāntaṃ savyasācinam
11tato yayau bhīmasenaḥ prājñaiḥ sthapatibhiḥ saha
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmasu
12taṃ saśālacayagrāmaṃ saṃpratolīviṭaṅkinam
māpayām āsa kauravyo yajñavāṭaṃ yathāvidhi
13sadaḥ sapatnīsadanaṃ sāgnīdhram api cottaram
kārayām āsa vidhivan maṇihemavibhūṣitam
14stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca
yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam
15antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām
kārayām āsa dharmātmā tatra tatra yathāvidhi
16brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām
kārayām āsa bhīmaḥ sa vividhāni hy anekaśaḥ
17tathā saṃpreṣayām āsa dūtān nṛpatiśāsanāt
bhīmaseno mahārāja rājñām akliṣṭakarmaṇām
18te priyārthaṃ kurupater āyayur nṛpasattamāḥ
ratnāny anekāny ādāya striyo 'śvān āyudhāni ca
19teṣāṃ niviśatāṃ teṣu śibireṣu sahasraśaḥ
nardataḥ sāgarasyeva śabdo divam ivāspṛśat
20teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ
vyādideśānnapānāni śayyāś cāpy atimānuṣāḥ
21vāhanānāṃ ca vividhāḥ śālāḥ śālīkṣugorasaiḥ
upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ
22tathā tasmin mahāyajñe dharmarājasya dhīmataḥ
samājagmur munigaṇā bahavo brahmavādinaḥ
23ye ca dvijātipravarās tatrāsan pṛthivīpate
samājagmuḥ saśiṣyāṃs tān pratijagrāha kauravaḥ
24sarvāṃś ca tān anuyayau yāvad āvasathād iti
svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ
25tataḥ kṛtvā sthapatayaḥ śilpino 'nye ca ye tadā
kṛtsnaṃ yajñavidhiṃ rājan dharmarājñe nyavedayan
26tac chrutvā dharmarājaḥ sa kṛtaṃ sarvam aninditam
hṛṣṭarūpo 'bhavad rājā saha bhrātṛbhir acyutaḥ