Book 14 Chapter 85
1vaiśaṃpāyana uvāca
1śakunes tu suto vīro gāndhārāṇāṃ mahārathaḥ
pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ
hastyaśvarathapūrṇena patākādhvajamālinā
2amṛṣyamāṇās te yodhā nṛpateḥ śakuner vadham
abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ
3tān uvāca sa dharmātmā bībhatsur aparājitaḥ
yudhiṣṭhirasya vacanaṃ na ca te jagṛhur hitam
4vāryamāṇās tu pārthena sāntvapūrvam amarṣitāḥ
parivārya hayaṃ jagmus tataś cukrodha pāṇḍavaḥ
5tataḥ śirāṃsi dīptāgrais teṣāṃ ciccheda pāṇḍavaḥ
kṣurair gāṇḍīvanirmuktair nātiyatnād ivārjunaḥ
6te vadhyamānāḥ pārthena hayam utsṛjya saṃbhramāt
nyavartanta mahārāja śaravarṣārditā bhṛśam
7vitudyamānas taiś cāpi gāndhāraiḥ pāṇḍavarṣabhaḥ
ādiśyādiśya tejasvī śirāṃsy eṣāṃ nyapātayat
8vadhyamāneṣu teṣv ājau gāndhāreṣu samantataḥ
sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat
9taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam
pārtho 'bravīn na me vadhyā rājāno rājaśāsanāt
alaṃ yuddhena te vīra na te 'sty adya parājayaḥ
10ity uktas tad anādṛtya vākyam ajñānamohitaḥ
sa śakrasamakarmāṇam avākirata sāyakaiḥ
11tasya pārthaḥ śirastrāṇam ardhacandreṇa patriṇā
apāharad asaṃbhrānto jayadrathaśiro yathā
12tad dṛṣṭvā vismayaṃ jagmur gāndhārāḥ sarva eva te
icchatā tena na hato rājety api ca te viduḥ
13gāndhārarājaputras tu palāyanakṛtakṣaṇaḥ
babhau tair eva sahitas trastaiḥ kṣudramṛgair iva
14teṣāṃ tu tarasā pārthas tatraiva paridhāvatām
vijahārottamāṅgāni bhallaiḥ saṃnataparvabhiḥ
15ucchritāṃs tu bhujān ke cin nābudhyanta śarair hṛtān
śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ
16saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam
hatavidhvastabhūyiṣṭham āvartata muhur muhuḥ
17na hy adṛśyanta vīrasya ke cid agre 'gryakarmaṇaḥ
ripavaḥ pātyamānā vai ye saheyur mahāśarān
18tato gāndhārarājasya mantrivṛddhapuraḥsarā
jananī niryayau bhītā puraskṛtyārghyam uttamam
19sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam
prasādayām āsa ca taṃ jiṣṇum akliṣṭakāriṇam
20tāṃ pūjayitvā kaunteyaḥ prasādam akarot tadā
śakuneś cāpi tanayaṃ sāntvayann idam abravīt
21na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā
pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha
22gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca
tena jīvasi rājaṃs tvaṃ nihatās tv anugās tava
23maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te bhūd buddhir īdṛśī
āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ