Book 14 Chapter 84
1vaiśaṃpāyana uvāca
1māgadhenārcito rājan pāṇḍavaḥ śvetavāhanaḥ
dakṣiṇāṃ diśam āsthāya cārayām āsa taṃ hayam
2tataḥ sa punar āvṛtya hayaḥ kāmacaro balī
āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām
3śarabheṇārcitas tatra śiśupālātmajena saḥ
yuddhapūrveṇa mānena pūjayā ca mahābalaḥ
4tatrārcito yayau rājaṃs tadā sa turagottamaḥ
kāśīn andhrān kosalāṃś ca kirātān atha taṅgaṇān
5tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ
punar āvṛtya kaunteyo daśārṇān agamat tadā
6tatra citrāṅgado nāma balavān vasudhādhipaḥ
tena yuddham abhūt tasya vijayasyātibhairavam
7taṃ cāpi vaśam ānīya kirīṭī puruṣarṣabhaḥ
niṣādarājño viṣayam ekalavyasya jagmivān
8ekalavyasutaś cainaṃ yuddhena jagṛhe tadā
tataś cakre niṣādaiḥ sa saṃgrāmaṃ romaharṣaṇam
9tatas tam api kaunteyaḥ samareṣv aparājitaḥ
jigāya samare vīro yajñavighnārtham udyatam
10sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ
arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam
11tatrāpi draviḍair andhrai raudrair māhiṣakair api
tathā kollagireyaiś ca yuddham āsīt kirīṭinaḥ
12turagasya vaśenātha surāṣṭrān abhito yayau
gokarṇam api cāsādya prabhāsam api jagmivān
13tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhirakṣitām
āsasāda hayaḥ śrīmān kururājasya yajñiyaḥ
14tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ
prayayus tāṃs tadā rājann ugraseno nyavārayat
15tataḥ puryā viniṣkramya vṛṣṇyandhakapatis tadā
sahito vasudevena mātulena kirīṭinaḥ
16tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam
parayā bharataśreṣṭhaṃ pūjayā samavasthitau
tatas tābhyām anujñāto yayau yena hayo gataḥ
17tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ
krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau
18tasmād api sa kauravya gāndhāraviṣayaṃ hayaḥ
vicacāra yathākāmaṃ kaunteyānugatas tadā
19tatra gāndhārarājena yuddham āsīn mahātmanaḥ
ghoraṃ śakuniputreṇa pūrvavairānusāriṇā