Book 14 Chapter 83
1vaiśaṃpāyana uvāca
1sa tu vājī samudrāntāṃ paryetya pṛthivīm imām
nivṛtto 'bhimukho rājan yena nāgāhvayaṃ puram
2anugacchaṃś ca tejasvī nivṛtto 'tha kirīṭabhṛt
yadṛcchayā samāpede puraṃ rājagṛhaṃ tadā
3tam abhyāśagataṃ rājā jarāsaṃdhātmajātmajaḥ
kṣatradharme sthito vīraḥ samarāyājuhāva ha
4tataḥ purāt sa niṣkramya rathī dhanvī śarī talī
meghasaṃdhiḥ padātiṃ taṃ dhanaṃjayam upādravat
5āsādya ca mahātejā meghasaṃdhir dhanaṃjayam
bālabhāvān mahārāja provācedaṃ na kauśalāt
6kim ayaṃ cāryate vājī strīmadhya iva bhārata
hayam enaṃ hariṣyāmi prayatasva vimokṣaṇe
7adattānunayo yuddhe yadi tvaṃ pitṛbhir mama
kariṣyāmi tavātithyaṃ prahara praharāmi vā
8ity uktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva
vighnakartā mayā vārya iti me vratam āhitam
9bhrātrā jyeṣṭhena nṛpate tavāpi viditaṃ dhruvam
praharasva yathāśakti na manyur vidyate mama
10ity uktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ
kirañ śarasahasrāṇi varṣāṇīva sahasradṛk
11tato gāṇḍīvabhṛc chūro gāṇḍīvapreṣitaiḥ śaraiḥ
cakāra moghāṃs tān bāṇān ayatnād bharatarṣabha
12sa moghaṃ tasya bāṇaughaṃ kṛtvā vānaraketanaḥ
śarān mumoca jvalitān dīptāsyān iva pannagān
13dhvaje patākādaṇḍeṣu rathayantre hayeṣu ca
anyeṣu ca rathāṅgeṣu na śarīre na sārathau
14saṃrakṣyamāṇaḥ pārthena śarīre phalgunasya ha
manyamānaḥ svavīryaṃ tan māgadhaḥ prāhiṇoc charān
15tato gāṇḍīvabhṛc chūro māgadhena samāhataḥ
babhau vāsantika iva palāśaḥ puṣpito mahān
16avadhyamānaḥ so 'bhyaghnan māgadhaḥ pāṇḍavarṣabham
tena tasthau sa kauravya lokavīrasya darśane
17savyasācī tu saṃkruddho vikṛṣya balavad dhanuḥ
hayāṃś cakāra nirdehān sāratheś ca śiro 'harat
18dhanuś cāsya mahac citraṃ kṣureṇa pracakarta ha
hastāvāpaṃ patākāṃ ca dhvajaṃ cāsya nyapātayat
19sa rājā vyathito vyaśvo vidhanur hatasārathiḥ
gadām ādāya kaunteyam abhidudrāva vegavān
20tasyāpatata evāśu gadāṃ hemapariṣkṛtām
śaraiś cakarta bahudhā bahubhir gṛdhravājitaiḥ
21sā gadā śakalībhūtā viśīrṇamaṇibandhanā
vyālī nirmucyamāneva papātāsya sahasradhā
22virathaṃ taṃ vidhanvānaṃ gadayā parivarjitam
naicchat tāḍayituṃ dhīmān arjunaḥ samarāgraṇīḥ
23tata enaṃ vimanasaṃ kṣatradharme samāsthitam
sāntvapūrvam idaṃ vākyam abravīt kapiketanaḥ
24paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām
bahv etat samare karma tava bālasya pārthiva
25yudhiṣṭhirasya saṃdeśo na hantavyā nṛpā iti
tena jīvasi rājaṃs tvam aparāddho 'pi me raṇe
26iti matvā sa cātmānaṃ pratyādiṣṭaṃ sma māgadhaḥ
tathyam ity avagamyainaṃ prāñjaliḥ pratyapūjayat
27tam arjunaḥ samāśvāsya punar evedam abravīt
āgantavyaṃ parāṃ caitrīm aśvamedhe nṛpasya naḥ
28ity uktaḥ sa tathety uktvā pūjayām āsa taṃ hayam
phalgunaṃ ca yudhāṃ śreṣṭhaṃ vidhivat sahadevajaḥ
29tato yatheṣṭam agamat punar eva sa kesarī
tataḥ samudratīreṇa vaṅgān puṇḍrān sakeralān
30tatra tatra ca bhūrīṇi mlecchasainyāny anekaśaḥ
vijigye dhanuṣā rājan gāṇḍīvena dhanaṃjayaḥ