Book 14 Chapter 82
1arjuna uvāca
1kim āgamanakṛtyaṃ te kauravyakulanandini
maṇipūrapater mātus tathaiva ca raṇājire
2kaccit kuśalakāmāsi rājño 'sya bhujagātmaje
mama vā cañcalāpāṅge kaccit tvaṃ śubham icchasi
3kaccit te pṛthulaśroṇi nāpriyaṃ śubhadarśane
akārṣam aham ajñānād ayaṃ vā babhruvāhanaḥ
4kaccic ca rājaputrī te sapatnī caitravāhinī
citrāṅgadā varārohā nāparādhyati kiṃ cana
5tam uvācoragapater duhitā prahasanty atha
na me tvam aparāddho 'si na nṛpo babhruvāhanaḥ
na janitrī tathāsyeyaṃ mama yā preṣyavat sthitā
6śrūyatāṃ yad yathā cedaṃ mayā sarvaṃ viceṣṭitam
na me kopas tvayā kāryaḥ śirasā tvāṃ prasādaye
7tvatprītyarthaṃ hi kauravya kṛtam etan mayānagha
yat tac chṛṇu mahābāho nikhilena dhanaṃjaya
8mahābhāratayuddhe yat tvayā śāṃtanavo nṛpaḥ
adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā
9na hi bhīṣmas tvayā vīra yudhyamāno nipātitaḥ
śikhaṇḍinā tu saṃsaktas tam āśritya hatas tvayā
10tasya śāntim akṛtvā tu tyajes tvaṃ yadi jīvitam
karmaṇā tena pāpena patethā niraye dhruvam
11eṣā tu vihitā śāntiḥ putrād yāṃ prāptavān asi
vasubhir vasudhāpāla gaṅgayā ca mahāmate
12purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā
gaṅgāyās tīram āgamya hate śāṃtanave nṛpe
13āplutya devā vasavaḥ sametya ca mahānadīm
idam ūcur vaco ghoraṃ bhāgīrathyā mate tadā
14eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā
ayudhyamānaḥ saṃgrāme saṃsakto 'nyena bhāmini
15tad anenābhiṣaṅgeṇa vayam apy arjunaṃ śubhe
śāpena yojayāmeti tathāstv iti ca sābravīt
16tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā
abhavaṃ sa ca tac chrutvā viṣādam agamat param
17pitā tu me vasūn gatvā tvadarthaṃ samayācata
punaḥ punaḥ prasādyaināṃs ta enam idam abruvan
18punas tasya mahābhāga maṇipūreśvaro yuvā
sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi
19evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati
gaccheti vasubhiś cokto mama cedaṃ śaśaṃsa saḥ
20tac chrutvā tvaṃ mayā tasmāc chāpād asi vimokṣitaḥ
na hi tvāṃ devarājo 'pi samareṣu parājayet
21ātmā putraḥ smṛtas tasmāt tenehāsi parājitaḥ
nātra doṣo mama mataḥ kathaṃ vā manyase vibho
22ity evam ukto vijayaḥ prasannātmābravīd idam
sarvaṃ me supriyaṃ devi yad etat kṛtavaty asi
23ity uktvāthābravīt putraṃ maṇipūreśvaraṃ jayaḥ
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitus tathā
24yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati
tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa
25ity evam uktaḥ pārthena sa rājā babhruvāhanaḥ
uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ
26upayāsyāmi dharmajña bhavataḥ śāsanād aham
aśvamedhe mahāyajñe dvijātipariveṣakaḥ
27mama tv anugrahārthāya praviśasva puraṃ svakam
bhāryābhyāṃ saha śatrughna mā bhūt te 'tra vicāraṇā
28uṣitveha viśalyas tvaṃ sukhaṃ sve veśmani prabho
punar aśvānugamanaṃ kartāsi jayatāṃ vara
29ity uktaḥ sa tu putreṇa tadā vānaraketanaḥ
smayan provāca kaunteyas tadā citrāṅgadāsutam
30viditaṃ te mahābāho yathā dīkṣāṃ carāmy aham
na sa tāvat pravekṣyāmi puraṃ te pṛthulocana
31yathākāmaṃ prayāty eṣa yajñiyaś ca turaṃgamaḥ
svasti te 'stu gamiṣyāmi na sthānaṃ vidyate mama
32sa tatra vidhivat tena pūjitaḥ pākaśāsaniḥ
bhāryābhyām abhyanujñātaḥ prāyād bharatasattamaḥ