Book 14 Chapter 78
1vaiśaṃpāyana uvāca
1śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ
niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ
2maṇipūreśvaraṃ tv evam upayātaṃ dhanaṃjayaḥ
nābhyanandata medhāvī kṣatradharmam anusmaran
3uvāca cainaṃ dharmātmā samanyuḥ phalgunas tadā
prakriyeyaṃ na te yuktā bahis tvaṃ kṣatradharmataḥ
4saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiram upāgatam
yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka
5dhik tvām astu sudurbuddhiṃ kṣatradharmāviśāradam
yo māṃ yuddhāya saṃprāptaṃ sāmnaivātho tvam agrahīḥ
6na tvayā puruṣārthaś ca kaś cid astīha jīvatā
yas tvaṃ strīvad yudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ
7yady ahaṃ nyastaśastras tvām āgaccheyaṃ sudurmate
prakriyeyaṃ tato yuktā bhavet tava narādhama
8tam evam uktaṃ bhartrā tu viditvā pannagātmajā
amṛṣyamāṇā bhittvorvīm ulūpī tam upāgamat
9sā dadarśa tataḥ putraṃ vimṛśantam adhomukham
saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho
10tataḥ sā cārusarvāṅgī tam upetyoragātmajā
ulūpī prāha vacanaṃ kṣatradharmaviśāradā
11ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām
kuruṣva vacanaṃ putra dharmas te bhavitā paraḥ
12yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayam ariṃdama
evam eṣa hi te prīto bhaviṣyati na saṃśayaḥ
13evam uddharṣito mātrā sa rājā babhruvāhanaḥ
manaś cakre mahātejā yuddhāya bharatarṣabha
14saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat
tūṇīraśatasaṃbādham āruroha mahāratham
15sarvopakaraṇair yuktaṃ yuktam aśvair manojavaiḥ
sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam
16paramārcitam ucchritya dhvajaṃ siṃhaṃ hiraṇmayam
prayayau pārtham uddiśya sa rājā babhruvāhanaḥ
17tato 'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam
grāhayām āsa puruṣair hayaśikṣāviśāradaiḥ
18gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ
putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayad āhave
19tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ
ardayām āsa niśitair āśīviṣaviṣopamaiḥ
20tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam
devāsuraraṇaprakhyam ubhayoḥ prīyamāṇayoḥ
21kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā
jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ
22so 'bhyagāt saha puṅkhena valmīkam iva pannagaḥ
vinirbhidya ca kaunteyaṃ mahītalam athāviśat
23sa gāḍhavedano dhīmān ālambya dhanur uttamam
divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau
24sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ
putraṃ śakrātmajo vākyam idam āha mahīpate
25sādhu sādhu mahābāho vatsa citrāṅgadātmaja
sadṛśaṃ karma te dṛṣṭvā prītimān asmi putraka
26vimuñcāmy eṣa bāṇāṃs te putra yuddhe sthiro bhava
ity evam uktvā nārācair abhyavarṣad amitrahā
27tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān
nārācair acchinad rājā sarvān eva tridhā tridhā
28tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam
suvarṇatālapratimaṃ kṣureṇāpāharad rathāt
29hayāṃś cāsya mahākāyān mahāvegaparākramān
cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ
30sa rathād avatīryāśu rājā paramakopanaḥ
padātiḥ pitaraṃ kopād yodhayām āsa pāṇḍavam
31saṃprīyamāṇaḥ pāṇḍūnām ṛṣabhaḥ putravikramāt
nātyarthaṃ pīḍayām āsa putraṃ vajradharātmajaḥ
32sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ
śarair āśīviṣākāraiḥ punar evārdayad balī
33tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā
niśitena supuṅkhena balavad babhruvāhanaḥ
34sa bāṇas tejasā dīpto jvalann iva hutāśanaḥ
viveśa pāṇḍavaṃ rājan marma bhittvātiduḥkhakṛt
35sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ
mahīṃ jagāma mohārtas tato rājan dhanaṃjayaḥ
36tasmin nipatite vīre kauravāṇāṃ dhuraṃdhare
so 'pi mohaṃ jagāmāśu tataś citrāṅgadāsutaḥ
37vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam
pūrvam eva ca bāṇaughair gāḍhaviddho 'rjunena saḥ
38bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi
citrāṅgadā paritrastā praviveśa raṇājiram
39śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā
maṇipūrapater mātā dadarśa nihataṃ patim