Book 14 Chapter 74
1vaiśaṃpāyana uvāca
1prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ
bhagadattātmajas tatra niryayau raṇakarkaśaḥ
2sa hayaṃ pāṇḍuputrasya viṣayāntam upāgatam
yuyudhe bharataśreṣṭha vajradatto mahīpatiḥ
3so 'bhiniryāya nagarād bhagadattasuto nṛpaḥ
aśvam āyāntam unmathya nagarābhimukho yayau
4tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhas tadā
gāṇḍīvaṃ vikṣipaṃs tūrṇaṃ sahasā samupādravat
5tato gāṇḍīvanirmuktair iṣubhir mohito nṛpaḥ
hayam utsṛjya taṃ vīras tataḥ pārtham upādravat
6punaḥ praviśya nagaraṃ daṃśitaḥ sa nṛpottamaḥ
āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā
7pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
dodhūyatā cāmareṇa śvetena ca mahārathaḥ
8tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham
āhvayām āsa kauravyaṃ bālyān mohāc ca saṃyuge
9sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham
preṣayām āsa saṃkruddhas tataḥ śvetahayaṃ prati
10vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam
śāstravat kalpitaṃ saṃkhye trisāhaṃ yuddhadurmadam
11pracodyamānaḥ sa gajas tena rājñā mahābalaḥ
tadāṅkuśena vibabhāv utpatiṣyann ivāmbaram
12tam āpatantaṃ saṃprekṣya kruddho rājan dhanaṃjayaḥ
bhūmiṣṭho vāraṇagataṃ yodhayām āsa bhārata
13vajradattas tu saṃkruddho mumocāśu dhanaṃjaye
tomarān agnisaṃkāśāñ śalabhān iva vegitān
14arjunas tān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ
dvidhā tridhā ca ciccheda kha eva khagamais tadā
15sa tān dṛṣṭvā tathā chinnāṃs tomarān bhagadattajaḥ
iṣūn asaktāṃs tvaritaḥ prāhiṇot pāṇḍavaṃ prati
16tato 'rjunas tūrṇataraṃ rukmapuṅkhān ajihmagān
preṣayām āsa saṃkruddho bhagadattātmajaṃ prati
17sa tair viddho mahātejā vajradatto mahāhave
bhṛśāhataḥ papātorvyāṃ na tv enam ajahāt smṛtiḥ
18tataḥ sa punar āruhya vāraṇapravaraṃ raṇe
avyagraḥ preṣayām āsa jayārthī vijayaṃ prati
19tasmai bāṇāṃs tato jiṣṇur nirmuktāśīviṣopamān
preṣayām āsa saṃkruddho jvalitān iva pāvakān
20sa tair viddho mahānāgo visravan rudhiraṃ babhau
himavān iva śailendro bahuprasravaṇas tadā