Book 14 Chapter 73
1vaiśaṃpāyana uvāca
1trigartair abhavad yuddhaṃ kṛtavairaiḥ kirīṭinaḥ
mahārathasamājñātair hatānāṃ putranaptṛbhiḥ
2te samājñāya saṃprāptaṃ yajñiyaṃ turagottamam
viṣayānte tato vīrā daṃśitāḥ paryavārayan
3rathino baddhatūṇīrāḥ sadaśvaiḥ samalaṃkṛtaiḥ
parivārya hayaṃ rājan grahītuṃ saṃpracakramuḥ
4tataḥ kirīṭī saṃcintya teṣāṃ rājñāṃ cikīrṣitam
vārayām āsa tān vīrān sāntvapūrvam ariṃdamaḥ
5tam anādṛtya te sarve śarair abhyahanaṃs tadā
tamorajobhyāṃ saṃchannāṃs tān kirīṭī nyavārayat
6abravīc ca tato jiṣṇuḥ prahasann iva bhārata
nivartadhvam adharmajñāḥ śreyo jīvitam eva vaḥ
7sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ
hatabāndhavā na te pārtha hantavyāḥ pārthivā iti
8sa tadā tad vacaḥ śrutvā dharmarājasya dhīmataḥ
tān nivartadhvam ity āha na nyavartanta cāpi te
9tatas trigartarājānaṃ sūryavarmāṇam āhave
vitatya śarajālena prajahāsa dhanaṃjayaḥ
10tatas te rathaghoṣeṇa khuranemisvanena ca
pūrayanto diśaḥ sarvā dhanaṃjayam upādravan
11sūryavarmā tataḥ pārthe śarāṇāṃ nataparvaṇām
śatāny amuñcad rājendra laghvastram abhidarśayan
12tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ
mumucuḥ śaravarṣāṇi dhanaṃjayavadhaiṣiṇaḥ
13sa tāñ jyāpuṅkhanirmuktair bahubhiḥ subahūñ śarān
ciccheda pāṇḍavo rājaṃs te bhūmau nyapataṃs tadā
14ketuvarmā tu tejasvī tasyaivāvarajo yuvā
yuyudhe bhrātur arthāya pāṇḍavena mahātmanā
15tam āpatantaṃ saṃprekṣya ketuvarmāṇam āhave
abhyaghnan niśitair bāṇair bībhatsuḥ paravīrahā
16ketuvarmaṇy abhihate dhṛtavarmā mahārathaḥ
rathenāśu samāvṛtya śarair jiṣṇum avākirat
17tasya tāṃ śīghratām īkṣya tutoṣātīva vīryavān
guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ
18na saṃdadhānaṃ dadṛśe nādadānaṃ ca taṃ tadā
kirantam eva sa śarān dadṛśe pākaśāsaniḥ
19sa tu taṃ pūjayām āsa dhṛtavarmāṇam āhave
manasā sa muhūrtaṃ vai raṇe samabhiharṣayan
20taṃ pannagam iva kruddhaṃ kuruvīraḥ smayann iva
prītipūrvaṃ mahārāja prāṇair na vyaparopayat
21sa tathā rakṣyamāṇo vai pārthenāmitatejasā
dhṛtavarmā śaraṃ tīkṣṇaṃ mumoca vijaye tadā
22sa tena vijayas tūrṇam asyan viddhaḥ kare bhṛśam
mumoca gāṇḍīvaṃ duḥkhāt tat papātātha bhūtale
23dhanuṣaḥ patatas tasya savyasācikarād vibho
indrasyevāyudhasyāsīd rūpaṃ bharatasattama
24tasmin nipatite divye mahādhanuṣi pārthiva
jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave
25tato roṣānvito jiṣṇuḥ pramṛjya rudhiraṃ karāt
dhanur ādatta tad divyaṃ śaravarṣaṃ vavarṣa ca
26tato halahalāśabdo divaspṛg abhavat tadā
nānāvidhānāṃ bhūtānāṃ tat karmātīva śaṃsatām
27tataḥ saṃprekṣya taṃ kruddhaṃ kālāntakayamopamam
jiṣṇuṃ traigartakā yodhās tvaritāḥ paryavārayan
28abhisṛtya parīpsārthaṃ tatas te dhṛtavarmaṇaḥ
parivavrur guḍākeśaṃ tatrākrudhyad dhanaṃjayaḥ
29tato yodhāñ jaghānāśu teṣāṃ sa daśa cāṣṭa ca
mahendravajrapratimair āyasair niśitaiḥ śaraiḥ
30tāṃs tu prabhagnān saṃprekṣya tvaramāṇo dhanaṃjayaḥ
śarair āśīviṣākārair jaghāna svanavad dhasan
31te bhagnamanasaḥ sarve traigartakamahārathāḥ
diśo vidudruvuḥ sarvā dhanaṃjayaśarārditāḥ
32ta ūcuḥ puruṣavyāghraṃ saṃśaptakaniṣūdanam
tava sma kiṃkarāḥ sarve sarve ca vaśagās tava
33ājñāpayasva naḥ pārtha prahvān preṣyān avasthitān
kariṣyāmaḥ priyaṃ sarvaṃ tava kauravanandana
34etad ājñāya vacanaṃ sarvāṃs tān abravīt tadā
jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti