Book 14 Chapter 71
1vaiśaṃpāyana uvāca
1evam uktas tu kṛṣṇena dharmaputro yudhiṣṭhiraḥ
vyāsam āmantrya medhāvī tato vacanam abravīt
2yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ
dīkṣayasva tadā mā tvaṃ tvayy āyatto hi me kratuḥ
3vyāsa uvāca
3ahaṃ pailo 'tha kaunteya yājñavalkyas tathaiva ca
vidhānaṃ yad yathākālaṃ tat kartāro na saṃśayaḥ
4caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati
saṃbhārāḥ saṃbhriyantāṃ te yajñārthaṃ puruṣarṣabha
5aśvavidyāvidaś caiva sūtā viprāś ca tadvidaḥ
medhyam aśvaṃ parīkṣantāṃ tava yajñārthasiddhaye
6tam utsṛjya yathāśāstraṃ pṛthivīṃ sāgarāmbarām
sa paryetu yaśo nāmnā tava pārthiva vardhayan
7vaiśaṃpāyana uvāca
7ity uktaḥ sa tathety uktvā pāṇḍavaḥ pṛthivīpatiḥ
cakāra sarvaṃ rājendra yathoktaṃ brahmavādinā
saṃbhārāś caiva rājendra sarve saṃkalpitābhavan
8sa saṃbhārān samāhṛtya nṛpo dharmātmajas tadā
nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai
9tato 'bravīn mahātejā vyāso dharmātmajaṃ nṛpam
yathākālaṃ yathāyogaṃ sajjāḥ sma tava dīkṣaṇe
10sphyaś ca kūrcaś ca sauvarṇo yac cānyad api kaurava
tatra yogyaṃ bhavet kiṃ cit tad raukmaṃ kriyatām iti
11aśvaś cotsṛjyatām adya pṛthvyām atha yathākramam
suguptaś ca caratv eṣa yathāśāstraṃ yudhiṣṭhira
12yudhiṣṭhira uvāca
12ayam aśvo mayā brahmann utsṛṣṭaḥ pṛthivīm imām
cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām
13pṛthivīṃ paryaṭantaṃ hi turagaṃ kāmacāriṇam
kaḥ pālayed iti mune tad bhavān vaktum arhati
14vaiśaṃpāyana uvāca
14ity uktaḥ sa tu rājendra kṛṣṇadvaipāyano 'bravīt
bhīmasenād avarajaḥ śreṣṭhaḥ sarvadhanuṣmatām
15jiṣṇuḥ sahiṣṇur dhṛṣṇuś ca sa enaṃ pālayiṣyati
śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ
16tasmin hy astrāṇi divyāni divyaṃ saṃhananaṃ tathā
divyaṃ dhanuś ceṣudhī ca sa enam anuyāsyati
17sa hi dharmārthakuśalaḥ sarvavidyāviśāradaḥ
yathāśāstraṃ nṛpaśreṣṭha cārayiṣyati te hayam
18rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ
abhimanyoḥ pitā vīraḥ sa enam anuyāsyati
19bhīmaseno 'pi tejasvī kaunteyo 'mitavikramaḥ
samartho rakṣituṃ rāṣṭraṃ nakulaś ca viśāṃ pate
20sahadevas tu kauravya samādhāsyati buddhimān
kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ
21tat tu sarvaṃ yathānyāyam uktaṃ kurukulodvahaḥ
cakāra phalgunaṃ cāpi saṃdideśa hayaṃ prati
22yudhiṣṭhira uvāca
22ehy arjuna tvayā vīra hayo 'yaṃ paripālyatām
tvam arho rakṣituṃ hy enaṃ nānyaḥ kaś cana mānavaḥ
23ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ
tair vigraho yathā na syāt tathā kāryaṃ tvayānagha
24ākhyātavyaś ca bhavatā yajño 'yaṃ mama sarvaśaḥ
pārthivebhyo mahābāho samaye gamyatām iti
25evam uktvā sa dharmātmā bhrātaraṃ savyasācinam
bhīmaṃ ca nakulaṃ caiva puraguptau samādadhat
26kuṭumbatantre ca tathā sahadevaṃ yudhāṃ patim
anumānya mahīpālaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ