Book 14 Chapter 69
1vaiśaṃpāyana uvāca
1brahmāstraṃ tu yadā rājan kṛṣṇena pratisaṃhṛtam
tadā tad veśma te pitrā tejasābhividīpitam
2tato rakṣāṃsi sarvāṇi neśus tyaktvā gṛhaṃ tu tat
antarikṣe ca vāg āsīt sādhu keśava sādhv iti
3tad astraṃ jvalitaṃ cāpi pitāmaham agāt tadā
tataḥ prāṇān punar lebhe pitā tava janeśvara
vyaceṣṭata ca bālo 'sau yathotsāhaṃ yathābalam
4babhūvur muditā rājaṃs tatas tā bharatastriyaḥ
brāhmaṇān vācayām āsur govindasya ca śāsanāt
5tatas tā muditāḥ sarvāḥ praśaśaṃsur janārdanam
striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ
6kuntī drupadaputrī ca subhadrā cottarā tathā
striyaś cānyā nṛsiṃhānāṃ babhūvur hṛṣṭamānasāḥ
7tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ
sūtamāgadhasaṃghāś cāpy astuvan vai janārdanam
kuruvaṃśas tavākhyābhir āśīrbhir bharatarṣabha
8utthāya tu yathākālam uttarā yadunandanam
abhyavādayata prītā saha putreṇa bhārata
tatas tasyai dadau prīto bahuratnaṃ viśeṣataḥ
9tathānye vṛṣṇiśārdūlā nāma cāsyākarot prabhuḥ
pitus tava mahārāja satyasaṃdho janārdanaḥ
10parikṣīṇe kule yasmāj jāto 'yam abhimanyujaḥ
parikṣid iti nāmāsya bhavatv ity abravīt tadā
11so 'vardhata yathākālaṃ pitā tava narādhipa
manaḥprahlādanaś cāsīt sarvalokasya bhārata
12māsajātas tu te vīra pitā bhavati bhārata
athājagmuḥ subahulaṃ ratnam ādāya pāṇḍavāḥ
13tān samīpagatāñ śrutvā niryayur vṛṣṇipuṃgavāḥ
alaṃcakruś ca mālyaughaiḥ puruṣā nāgasāhvayam
14patākābhir vicitrābhir dhvajaiś ca vividhair api
veśmāni samalaṃcakruḥ paurāś cāpi janādhipa
15devatāyatanānāṃ ca pūjā bahuvidhās tathā
saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā
16rājamārgāś ca tatrāsan sumanobhir alaṃkṛtāḥ
śuśubhe tat puraṃ cāpi samudraughanibhasvanam
17nartakaiś cāpi nṛtyadbhir gāyanānāṃ ca nisvanaiḥ
āsīd vaiśravaṇasyeva nivāsas tat puraṃ tadā
18bandibhiś ca narai rājan strīsahāyaiḥ sahasraśaḥ
tatra tatra vivikteṣu samantād upaśobhitam
19patākā dhūyamānāś ca śvasatā mātariśvanā
adarśayann iva tadā kurūn vai dakṣiṇottarān
20aghoṣayat tadā cāpi puruṣo rājadhūrgataḥ
sarvarātrivihāro 'dya ratnābharaṇalakṣaṇaḥ