Book 14 Chapter 68
1vaiśaṃpāyana uvāca
1saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī
uttarā nyapatad bhūmau kṛpaṇā putragṛddhinī
2tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām
cukrośa kuntī duḥkhārtā sarvāś ca bharatastriyaḥ
3muhūrtam iva tad rājan pāṇḍavānāṃ niveśanam
aprekṣaṇīyam abhavad ārtasvaranināditam
4sā muhūrtaṃ ca rājendra putraśokābhipīḍitā
kaśmalābhihatā vīra vairāṭī tv abhavat tadā
5pratilabhya tu sā saṃjñām uttarā bharatarṣabha
aṅkam āropya taṃ putram idaṃ vacanam abravīt
6dharmajñasya sutaḥ saṃs tvam adharmam avabudhyase
yas tvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam
7putra gatvā mama vaco brūyās tvaṃ pitaraṃ tava
durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃ cana
8yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha
martavye sati jīvāmi hatasvastir akiṃcanā
9atha vā dharmarājñāham anujñātā mahābhuja
bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam
10atha vā durmaraṃ tāta yad idaṃ me sahasradhā
patiputravihīnāyā hṛdayaṃ na vidīryate
11uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm
ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare
12āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm
māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva
13uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ
puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam
14evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ
uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayanty uta
15utthāya tu punar dhairyāt tadā matsyapateḥ sutā
prāñjaliḥ puṇḍarīkākṣaṃ bhūmāv evābhyavādayat
16śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ
upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat
17pratijajñe ca dāśārhas tasya jīvitam acyutaḥ
abravīc ca viśuddhātmā sarvaṃ viśrāvayañ jagat
18na bravīmy uttare mithyā satyam etad bhaviṣyati
eṣa saṃjīvayāmy enaṃ paśyatāṃ sarvadehinām
19noktapūrvaṃ mayā mithyā svaireṣv api kadā cana
na ca yuddhe parāvṛttas tathā saṃjīvatām ayam
20yathā me dayito dharmo brāhmaṇāś ca viśeṣataḥ
abhimanyoḥ suto jāto mṛto jīvatv ayaṃ tathā
21yathāhaṃ nābhijānāmi vijayena kadā cana
virodhaṃ tena satyena mṛto jīvatv ayaṃ śiśuḥ
22yathā satyaṃ ca dharmaś ca mayi nityaṃ pratiṣṭhitau
tathā mṛtaḥ śiśur ayaṃ jīvatām abhimanyujaḥ
23yathā kaṃsaś ca keśī ca dharmeṇa nihatau mayā
tena satyena bālo 'yaṃ punar ujjīvatām iha
24ity ukto vāsudevena sa bālo bharatarṣabha
śanaiḥ śanair mahārāja prāspandata sacetanaḥ