Book 14 Chapter 67
1vaiśaṃpāyana uvāca
1evam uktas tu rājendra keśihā duḥkhamūrchitaḥ
tatheti vyājahāroccair hlādayann iva taṃ janam
2vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ
hlādayām āsa sa vibhur gharmārtaṃ salilair iva
3tataḥ sa prāviśat tūrṇaṃ janmaveśma pitus tava
arcitaṃ puruṣavyāghra sitair mālyair yathāvidhi
4apāṃ kumbhaiḥ supūrṇaiś ca vinyastaiḥ sarvatodiśam
ghṛtena tindukālātaiḥ sarṣapaiś ca mahābhuja
5śastraiś ca vimalair nyastaiḥ pāvakaiś ca samantataḥ
vṛddhābhiś cābhirāmābhiḥ paricārārtham acyutaḥ
6dakṣaiś ca parito vīra bhiṣagbhiḥ kuśalais tathā
dadarśa ca sa tejasvī rakṣoghnāny api sarvaśaḥ
dravyāṇi sthāpitāni sma vidhivat kuśalair janaiḥ
7tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitus tava
hṛṣṭo 'bhavad dhṛṣīkeśaḥ sādhu sādhv iti cābravīt
8tathā bruvati vārṣṇeye prahṛṣṭavadane tadā
draupadī tvaritā gatvā vairāṭīṃ vākyam abravīt
9ayam āyāti te bhadre śvaśuro madhusūdanaḥ
purāṇarṣir acintyātmā samīpam aparājitaḥ
10sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha
susaṃvītābhavad devī devavat kṛṣṇam īkṣatī
11sā tathā dūyamānena hṛdayena tapasvinī
dṛṣṭvā govindam āyāntaṃ kṛpaṇaṃ paryadevayat
12puṇḍarīkākṣa paśyasva bālāv iha vinākṛtau
abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana
13vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye
droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam
14yadi sma dharmarājñā vā bhīmasenena vā punaḥ
tvayā vā puṇḍarīkākṣa vākyam uktam idaṃ bhavet
15ajānatīm iṣīkeyaṃ janitrīṃ hantv iti prabho
aham eva vinaṣṭā syāṃ nedam evaṃgataṃ bhavet
16garbhasthasyāsya bālasya brahmāstreṇa nipātanam
kṛtvā nṛśaṃsaṃ durbuddhir drauṇiḥ kiṃ phalam aśnute
17sā tvā prasādya śirasā yāce śatrunibarhaṇa
prāṇāṃs tyakṣyāmi govinda nāyaṃ saṃjīvate yadi
18asmin hi bahavaḥ sādho ye mamāsan manorathāḥ
te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava
19āsīn mama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana
abhivādayiṣye diṣṭyeti tad idaṃ vitathīkṛtam
20capalākṣasya dāyāde mṛte 'smin puruṣarṣabha
viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ
21capalākṣaḥ kilātīva priyas te madhusūdana
sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam
22kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakas tathā
yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam
23mayā caitat pratijñātaṃ raṇamūrdhani keśava
abhimanyau hate vīra tvām eṣyāmy acirād iti
24tac ca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā
idānīm āgatāṃ tatra kiṃ nu vakṣyati phālguniḥ