Book 14 Chapter 64
1brāhmaṇā ūcuḥ
1kriyatām upahāro 'dya tryambakasya mahātmanaḥ
kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe
2vaiśaṃpāyana uvāca
2śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ
girīśasya yathānyāyam upahāram upāharat
3ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha
mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā
4sa gṛhītvā sumanaso mantrapūtā janādhipa
modakaiḥ pāyasenātha māṃsaiś copāharad balim
5sumanobhiś ca citrābhir lājair uccāvacair api
sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivad vedapāragaḥ
kiṃkarāṇāṃ tataḥ paścāc cakāra balim uttamam
6yakṣendrāya kuberāya maṇibhadrāya caiva ha
tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaś ca ye
7kṛsareṇa samāṃsena nivāpais tilasaṃyutaiḥ
śuśubhe sthānam atyarthaṃ devadevasya pārthiva
8kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ
yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati
9pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca
sumanobhir vicitrābhir apūpaiḥ kṛsareṇa ca
10śaṅkhādīṃś ca nidhīn sarvān nidhipālāṃś ca sarvaśaḥ
arcayitvā dvijāgryān sa svasti vācya ca vīryavān
11teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ
prītimān sa kuruśreṣṭhaḥ khānayām āsa taṃ nidhim
12tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ
bhṛṅgārāṇi kaṭāhāni kalaśān vardhamānakān
13bahūni ca vicitrāṇi bhājanāni sahasraśaḥ
uddhārayām āsa tadā dharmarājo yudhiṣṭhiraḥ
14teṣāṃ lakṣaṇam apy āsīn mahān karapuṭas tathā
trilakṣaṃ bhājanaṃ rājaṃs tulārdham abhavan nṛpa
15vāhanaṃ pāṇḍuputrasya tatrāsīt tu viśāṃ pate
ṣaṣṭir uṣṭrasahasrāṇi śatāni dviguṇā hayāḥ
16vāraṇāś ca mahārāja sahasraśatasaṃmitāḥ
śakaṭāni rathāś caiva tāvad eva kareṇavaḥ
kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate
17etad vittaṃ tad abhavad yad uddadhre yudhiṣṭhiraḥ
ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam
18eteṣv ādhāya tad dravyaṃ punar abhyarcya pāṇḍavaḥ
mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati
19dvaipāyanābhyanujñātaḥ puraskṛtya purohitam
goyute goyute caiva nyavasat puruṣarṣabhaḥ
20sā purābhimukhī rājañ jagāma mahatī camūḥ
kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān