Book 14 Chapter 63
1vaiśaṃpāyana uvāca
1tatas te prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ
rathaghoṣeṇa mahatā pūrayanto vasuṃdharām
2saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ
svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ
3pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
babhau yudhiṣṭhiras tatra paurṇamāsyām ivoḍurāṭ
4jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ
pratyagṛhṇād yathānyāyaṃ yathāvat puruṣarṣabhaḥ
5tathaiva sainikā rājan rājānam anuyānti ye
teṣāṃ halahalāśabdo divaṃ stabdhvā vyatiṣṭhata
6sa sarāṃsi nadīś caiva vanāny upavanāni ca
atyakrāman mahārājo giriṃ caivānvapadyata
7tasmin deśe ca rājendra yatra tad dravyam uttamam
cakre niveśanaṃ rājā pāṇḍavaḥ saha sainikaiḥ
śive deśe same caiva tadā bharatasattama
8agrato brāhmaṇān kṛtvā tapovidyādamānvitān
purohitaṃ ca kauravya vedavedāṅgapāragam
9prāṅ niveśāt tu rājānaṃ brāhmaṇāḥ sapurodhasaḥ
kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan
10kṛtvā ca madhye rājānam amātyāṃś ca yathāvidhi
ṣaṭpathaṃ navasaṃsthānaṃ niveśaṃ cakrire dvijāḥ
11mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi
kārayitvā sa rājendro brāhmaṇān idam abravīt
12asmin kārye dvijaśreṣṭhā nakṣatre divase śubhe
yathā bhavanto manyante kartum arhatha tat tathā
13na naḥ kālātyayo vai syād ihaiva parilambatām
iti niścitya viprendrāḥ kriyatāṃ yad anantaram
14śrutvaitad vacanaṃ rājño brāhmaṇāḥ sapurodhasaḥ
idam ūcur vaco hṛṣṭā dharmarājapriyepsavaḥ
15adyaiva nakṣatram ahaś ca puṇyaṃ; yatāmahe śreṣṭhatamaṃ kriyāsu
ambhobhir adyeha vasāma rājann; upoṣyatāṃ cāpi bhavadbhir adya
16śrutvā tu teṣāṃ dvijasattamānāṃ; kṛtopavāsā rajanīṃ narendrāḥ
ūṣuḥ pratītāḥ kuśasaṃstareṣu; yathādhvareṣu jvalitā havyavāhāḥ
17tato niśā sā vyagaman mahātmanāṃ; saṃśṛṇvatāṃ viprasamīritā giraḥ
tataḥ prabhāte vimale dvijarṣabhā; vaco 'bruvan dharmasutaṃ narādhipam