Book 14 Chapter 61
1vaiśaṃpāyana uvāca
1etac chrutvā tu putrasya vacaḥ śūrātmajas tadā
vihāya śokaṃ dharmātmā dadau śrāddham anuttamam
2tathaiva vāsudevo 'pi svasrīyasya mahātmanaḥ
dayitasya pitur nityam akarod aurdhvadehikam
3ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ
vidhivad bhojayām āsa bhojyaṃ sarvaguṇānvitam
4ācchādya ca mahābāhur dhanatṛṣṇām apānudat
brāhmaṇānāṃ tadā kṛṣṇas tad abhūd romaharṣaṇam
5suvarṇaṃ caiva gāś caiva śayanācchādanaṃ tathā
dīyamānaṃ tadā viprāḥ prabhūtam iti cābruvan
6vāsudevo 'tha dāśārho baladevaḥ sasātyakiḥ
abhimanyos tadā śrāddham akurvan satyakas tadā
atīva duḥkhasaṃtaptā na śamaṃ copalebhire
7tathaiva pāṇḍavā vīrā nagare nāgasāhvaye
nopagacchanti vai śāntim abhimanyuvinākṛtāḥ
8subahūni ca rājendra divasāni virāṭajā
nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat
kukṣistha eva tasyāstu sa garbhaḥ saṃpralīyata
9ājagāma tato vyāso jñātvā divyena cakṣuṣā
āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām
uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam
10janiṣyati mahātejāḥ putras tava yaśasvini
prabhāvād vāsudevasya mama vyāharaṇād api
pāṇḍavānām ayaṃ cānte pālayiṣyati medinīm
11dhanaṃjayaṃ ca saṃprekṣya dharmarājasya paśyataḥ
vyāso vākyam uvācedaṃ harṣayann iva bhārata
12pautras tava mahābāho janiṣyati mahāmanāḥ
pṛthvīṃ sāgaraparyantāṃ pālayiṣyati caiva ha
13tasmāc chokaṃ kuruśreṣṭha jahi tvam arikarśana
vicāryam atra na hi te satyam etad bhaviṣyati
14yac cāpi vṛṣṇivīreṇa kṛṣṇena kurunandana
puroktaṃ tat tathā bhāvi mā te 'trāstu vicāraṇā
15vibudhānāṃ gato lokān akṣayān ātmanirjitān
na sa śocyas tvayā tāta na cānyaiḥ kurubhis tathā
16evaṃ pitāmahenokto dharmātmā sa dhanaṃjayaḥ
tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā
17pitāpi tava dharmajña garbhe tasmin mahāmate
avardhata yathākālaṃ śuklapakṣe yathā śaśī
18tataḥ saṃcodayām āsa vyāso dharmātmajaṃ nṛpam
aśvamedhaṃ prati tadā tataḥ so 'ntarhito 'bhavat
19dharmarājo 'pi medhāvī śrutvā vyāsasya tad vacaḥ
vittopanayane tāta cakāra gamane matim