Book 14 Chapter 59
1vasudeva uvāca
1śrutavān asmi vārṣṇeya saṃgrāmaṃ paramādbhutam
narāṇāṃ vadatāṃ putra kathodghāteṣu nityaśaḥ
2tvaṃ tu pratyakṣadarśī ca kāryajñaś ca mahābhuja
tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha
3yathā tad abhavad yuddhaṃ pāṇḍavānāṃ mahātmanām
bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam
4anyeṣāṃ kṣatriyāṇāṃ ca kṛtāstrāṇām anekaśaḥ
nānāveṣākṛtimatāṃ nānādeśanivāsinām
5ity uktaḥ puṇḍarīkākṣaḥ pitrā mātus tadantike
śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā
6vāsudeva uvāca
6atyadbhutāni karmāṇi kṣatriyāṇāṃ mahātmanām
bahulatvān na saṃkhyātuṃ śakyāny abdaśatair api
7prādhānyatas tu gadataḥ samāsenaiva me śṛṇu
karmāṇi pṛthivīśānāṃ yathāvad amaradyute
8bhīṣmaḥ senāpatir abhūd ekādaśacamūpatiḥ
kauravyaḥ kauraveyāṇāṃ devānām iva vāsavaḥ
9śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ
babhūva rakṣito dhīmān dhīmatā savyasācinā
10teṣāṃ tad abhavad yuddhaṃ daśāhāni mahātmanām
kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam
11tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave
jaghāna bahubhir bāṇaiḥ saha gāṇḍīvadhanvanā
12akarot sa tataḥ kālaṃ śaratalpagato muniḥ
ayanaṃ dakṣiṇaṃ hitvā saṃprāpte cottarāyaṇe
13tataḥ senāpatir abhūd droṇo 'straviduṣāṃ varaḥ
pravīraḥ kauravendrasya kāvyo daityapater iva
14akṣauhiṇībhiḥ śiṣṭābhir navabhir dvijasattamaḥ
saṃvṛtaḥ samaraślāghī guptaḥ kṛpavṛṣādibhiḥ
15dhṛṣṭadyumnas tv abhūn netā pāṇḍavānāṃ mahāstravit
gupto bhīmena tejasvī mitreṇa varuṇo yathā
16pañcasenāparivṛto droṇaprepsur mahāmanāḥ
pitur nikārān saṃsmṛtya raṇe karmākaron mahat
17tasmiṃs te pṛthivīpālā droṇapārṣatasaṃgare
nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ
18dināni pañca tad yuddham abhūt paramadāruṇam
tato droṇaḥ pariśrānto dhṛṣṭadyumnavaśaṃ gataḥ
19tataḥ senāpatir abhūt karṇo dauryodhane bale
akṣauhiṇībhiḥ śiṣṭābhir vṛtaḥ pañcabhir āhave
20tisras tu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ
hatapravīrabhūyiṣṭhā babhūvuḥ samavasthitāḥ
21tataḥ pārthaṃ samāsādya pataṃga iva pāvakam
pañcatvam agamat sautir dvitīye 'hani dāruṇe
22hate karṇe tu kauravyā nirutsāhā hataujasaḥ
akṣauhiṇībhis tisṛbhir madreśaṃ paryavārayan
23hatavāhanabhūyiṣṭhāḥ pāṇḍavās tu yudhiṣṭhiram
akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan
24avadhīn madrarājānaṃ kururājo yudhiṣṭhiraḥ
tasmiṃs tathārdhadivase karma kṛtvā suduṣkaram
25hate śalye tu śakuniṃ sahadevo mahāmanāḥ
āhartāraṃ kales tasya jaghānāmitavikramaḥ
26nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ
apākrāmad gadāpāṇir hatabhūyiṣṭhasainikaḥ
27tam anvadhāvat saṃkruddho bhīmasenaḥ pratāpavān
hrade dvaipāyane cāpi salilasthaṃ dadarśa tam
28tataḥ śiṣṭena sainyena samantāt parivārya tam
upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ
29vigāhya salilaṃ tv āśu vāgbāṇair bhṛśavikṣataḥ
utthāya sa gadāpāṇir yuddhāya samupasthitaḥ
30tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe
bhīmasenena vikramya paśyatāṃ pṛthivīkṣitām
31tatas tat pāṇḍavaṃ sainyaṃ saṃsuptaṃ śibire niśi
nihataṃ droṇaputreṇa pitur vadham amṛṣyatā
32hataputrā hatabalā hatamitrā mayā saha
yuyudhānadvitīyena pañca śiṣṭāḥ sma pāṇḍavāḥ
33sahaiva kṛpabhojābhyāṃ drauṇir yuddhād amucyata
yuyutsuś cāpi kauravyo muktaḥ pāṇḍavasaṃśrayāt
34nihate kauravendre ca sānubandhe suyodhane
viduraḥ saṃjayaś caiva dharmarājam upasthitau
35evaṃ tad abhavad yuddham ahāny aṣṭādaśa prabho
yatra te pṛthivīpālā nihatāḥ svargam āvasan
36vaiśaṃpāyana uvāca
36śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm
duḥkhaharṣaparikleśā vṛṣṇīnām abhavaṃs tadā