Book 14 Chapter 58
1janamejaya uvāca
1uttaṅkāya varaṃ dattvā govindo dvijasattama
ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ
2vaiśaṃpāyana uvāca
2dattvā varam uttaṅkāya prāyāt sātyakinā saha
dvārakām eva govindaḥ śīghravegair mahāhayaiḥ
3sarāṃsi ca nadīś caiva vanāni vividhāni ca
atikramya sasādātha ramyāṃ dvāravatīṃ purīm
4vartamāne mahārāja mahe raivatakasya ca
upāyāt puṇḍarīkākṣo yuyudhānānugas tadā
5alaṃkṛtas tu sa girir nānārūpavicitritaiḥ
babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha
6kāñcanasragbhir agryābhiḥ sumanobhis tathaiva ca
vāsobhiś ca mahāśailaḥ kalpavṛkṣaiś ca sarvaśaḥ
7dīpavṛkṣaiś ca sauvarṇair abhīkṣṇam upaśobhitaḥ
guhānirjharadeśeṣu divābhūto babhūva ha
8patākābhir vicitrābhiḥ saghaṇṭābhiḥ samantataḥ
puṃbhiḥ strībhiś ca saṃghuṣṭaḥ pragīta iva cābhavat
atīva prekṣaṇīyo 'bhūn merur munigaṇair iva
9mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata
gāyatāṃ parvatendrasya divaspṛg iva nisvanaḥ
10pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā
tathā kilakilāśabdair bhūr abhūt sumanoharā
11vipaṇāpaṇavān ramyo bhakṣyabhojyavihāravān
vastramālyotkarayuto vīṇāveṇumṛdaṅgavān
12surāmaireyamiśreṇa bhakṣyabhojyena caiva ha
dīnāndhakṛpaṇādibhyo dīyamānena cāniśam
babhau paramakalyāṇo mahas tasya mahāgireḥ
13puṇyāvasathavān vīra puṇyakṛdbhir niṣevitaḥ
vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha
sa nago veśmasaṃkīrṇo devaloka ivābabhau
14tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha
śakrasadmapratīkāśo babhūva sa hi śailarāṭ
15tataḥ saṃpūjyamānaḥ sa viveśa bhavanaṃ śubham
govindaḥ sātyakiś caiva jagāma bhavanaṃ svakam
16viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ
kṛtvā nasukaraṃ karma dānaveṣv iva vāsavaḥ
17upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakās tadā
abhyagacchan mahātmānaṃ devā iva śatakratum
18sa tān abhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā
abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā
19tābhyāṃ ca saṃpariṣvaktaḥ sāntvitaś ca mahābhujaḥ
upopaviṣṭas taiḥ sarvair vṛṣṇibhiḥ parivāritaḥ
20sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ
kathayām āsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam