Book 14 Chapter 57
1vaiśaṃpāyana uvāca
1sa mitrasaham āsādya tv abhijñānam ayācata
tasmai dadāv abhijñānaṃ sa cekṣvākuvaras tadā
2saudāsa uvāca
2na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ
etan me matam ājñāya prayaccha maṇikuṇḍale
3vaiśaṃpāyana uvāca
3ity uktas tām uttaṅkas tu bhartur vākyam athābravīt
śrutvā ca sā tataḥ prādāt tasmai te maṇikuṇḍale
4avāpya kuṇḍale te tu rājānaṃ punar abravīt
kim etad guhyavacanaṃ śrotum icchāmi pārthiva
5saudāsa uvāca
5prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha
viprebhyaś cāpi bahavo doṣāḥ prādurbhavanti naḥ
6so 'haṃ dvijebhyaḥ praṇato viprād doṣam avāptavān
gatim anyāṃ na paśyāmi madayantīsahāyavān
svargadvārasya gamane sthāne ceha dvijottama
7na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ
śakyaṃ nṛloke saṃsthātuṃ pretya vā sukham edhitum
8tad iṣṭe te mayaivaite datte sve maṇikuṇḍale
yaḥ kṛtas te 'dya samayaḥ saphalaṃ taṃ kuruṣva me
9uttaṅka uvāca
9rājaṃs tatheha kartāsmi punar eṣyāmi te vaśam
praśnaṃ tu kaṃ cit praṣṭuṃ tvāṃ vyavasiṣye paraṃtapa
10saudāsa uvāca
10brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ
chettāsmi saṃśayaṃ te 'dya na me 'trāsti vicāraṇā
11uttaṅka uvāca
11prāhur vāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ
mitreṣu yaś ca viṣamaḥ stena ity eva taṃ viduḥ
12sa bhavān mitratām adya saṃprāpto mama pārthiva
sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara
13avāptārtho 'ham adyeha bhavāṃś ca puruṣādakaḥ
bhavatsakāśam āgantuṃ kṣamaṃ mama na veti vā
14saudāsa uvāca
14kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama
matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃ cana
15evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha
āgacchato hi te vipra bhaven mṛtyur asaṃśayam
16vaiśaṃpāyana uvāca
16ity uktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam
samanujñāpya rājānam ahalyāṃ prati jagmivān
17gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ
javena mahatā prāyād gautamasyāśramaṃ prati
18yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam
tathā te kuṇḍale baddhvā tathā kṛṣṇājine 'nayat
19sa kasmiṃś cit kṣudhāviṣṭaḥ phalabhārasamanvitam
bilvaṃ dadarśa kasmiṃś cid āruroha kṣudhānvitaḥ
20śākhāsv āsajya tasyaiva kṛṣṇājinam ariṃdama
yasmiṃs te kuṇḍale baddhe tadā dvijavareṇa vai
21viśīrṇabandhane tasmin gate kṛṣṇājine mahīm
apaśyad bhujagaḥ kaś cit te tatra maṇikuṇḍale
22airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai
vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale
23hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha
papāta vṛkṣāt sodvego duḥkhāt paramakopanaḥ
24sa daṇḍakāṣṭham ādāya valmīkam akhanat tadā
krodhāmarṣābhitaptāṅgas tato vai dvijapuṃgavaḥ
25tasya vegam asahyaṃ tam asahantī vasuṃdharā
daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśam āturā
26tataḥ khanata evātha viprarṣer dharaṇītalam
nāgalokasya panthānaṃ kartukāmasya niścayāt
27rathena hariyuktena taṃ deśam upajagmivān
vajrapāṇir mahātejā dadarśa ca dvijottamam
28sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ
uttaṅkam abravīt tāta naitac chakyaṃ tvayeti vai
29ito hi nāgaloko vai yojanāni sahasraśaḥ
na daṇḍakāṣṭhasādhyaṃ ca manye kāryam idaṃ tava
30uttaṅka uvāca
30nāgaloke yadi brahman na śakye kuṇḍale mayā
prāptuṃ prāṇān vimokṣyāmi paśyatas te dvijottama
31yadā sa nāśakat tasya niścayaṃ kartum anyathā
vajrapāṇis tadā daṇḍaṃ vajrāstreṇa yuyoja ha
32tato vajraprahārais tair dāryamāṇā vasuṃdharā
nāgalokasya panthānam akaroj janamejaya
33sa tena mārgeṇa tadā nāgalokaṃ viveśa ha
dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ
34prākāranicayair divyair maṇimuktābhyalaṃkṛtaiḥ
upapannaṃ mahābhāga śātakumbhamayais tathā
35vāpīḥ sphaṭikasopānā nadīś ca vimalodakāḥ
dadarśa vṛkṣāṃś ca bahūn nānādvijagaṇāyutān
36tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ
pañcayojanavistāram āyataṃ śatayojanam
37nāgalokam uttaṅkas tu prekṣya dīno 'bhavat tadā
nirāśaś cābhavat tāta kuṇḍalāharaṇe punaḥ
38tatra provāca turagas taṃ kṛṣṇaśvetavāladhiḥ
tāmrāsyanetraḥ kauravya prajvalann iva tejasā
39dhamasvāpānam etan me tatas tvaṃ vipra lalpsyase
airāvatasuteneha tavānīte hi kuṇḍale
40mā jugupsāṃ kṛthāḥ putra tvam atrārthe kathaṃ cana
tvayaitad dhi samācīrṇaṃ gautamasyāśrame tadā
41uttaṅka uvāca
41kathaṃ bhavantaṃ jānīyām upādhyāyāśramaṃ prati
yan mayā cīrṇapūrvaṃ ca śrotum icchāmi tad dhy aham
42aśva uvāca
42guror guruṃ māṃ jānīhi jvalitaṃ jātavedasam
tvayā hy ahaṃ sadā vatsa guror arthe 'bhipūjitaḥ
43satataṃ pūjito vipra śucinā bhṛgunandana
tasmāc chreyo vidhāsyāmi tavaivaṃ kuru mā ciram
44ity uktaḥ sa tathākārṣīd uttaṅkaś citrabhānunā
ghṛtārciḥ prītimāṃś cāpi prajajvāla didhakṣayā
45tato 'sya romakūpebhyo dhmāyamānasya bhārata
ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ
46tena dhūmena sahasā vardhamānena bhārata
nāgaloke mahārāja na prajñāyata kiṃ cana
47hāhākṛtam abhūt sarvam airāvataniveśanam
vāsukipramukhānāṃ ca nāgānāṃ janamejaya
48na prakāśanta veśmāni dhūmaruddhāni bhārata
nīhārasaṃvṛtānīva vanāni girayas tathā
49te dhūmaraktanayanā vahnitejobhitāpitāḥ
ājagmur niścayaṃ jñātuṃ bhārgavasyātitejasaḥ
50śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ
saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi
51sarve prāñjalayo nāgā vṛddhabālapurogamāḥ
śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti
52prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca
prāyacchan kuṇḍale divye pannagāḥ paramārcite
53tataḥ saṃpūjito nāgais tatrottaṅkaḥ pratāpavān
agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat
54sa gatvā tvarito rājan gautamasya niveśanam
prāyacchat kuṇḍale divye gurupatnyai tadānagha
55evaṃ mahātmanā tena trīṃl lokāñ janamejaya
parikramyāhṛte divye tatas te maṇikuṇḍale
56evaṃprabhāvaḥ sa munir uttaṅko bharatarṣabha
pareṇa tapasā yukto yan māṃ tvaṃ paripṛcchasi