Book 14 Chapter 56
1vaiśaṃpāyana uvāca
1sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam
dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam
2cakāra na vyathāṃ vipro rājā tv enam athābravīt
pratyutthāya mahātejā bhayakartā yamopamaḥ
3diṣṭyā tvam asi kalyāṇa ṣaṣṭhe kāle mamāntikam
bhakṣaṃ mṛgayamāṇasya saṃprāpto dvijasattama
4uttaṅka uvāca
4rājan gurvarthinaṃ viddhi carantaṃ mām ihāgatam
na ca gurvartham udyuktaṃ hiṃsyam āhur manīṣiṇaḥ
5rājovāca
5ṣaṣṭhe kāle mamāhāro vihito dvijasattama
na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai
6uttaṅka uvāca
6evam astu mahārāja samayaḥ kriyatāṃ tu me
gurvartham abhinirvartya punar eṣyāmi te vaśam
7saṃśrutaś ca mayā yo 'rtho gurave rājasattama
tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara
8dadāsi vipramukhyebhyas tvaṃ hi ratnāni sarvaśaḥ
dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāv iha
pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama
9upākṛtya guror arthaṃ tvadāyattam ariṃdama
samayeneha rājendra punar eṣyāmi te vaśam
10satyaṃ te pratijānāmi nātra mithyāsti kiṃ cana
anṛtaṃ noktapūrvaṃ me svaireṣv api kuto 'nyathā
11saudāsa uvāca
11yadi mattas tvadāyatto gurvarthaḥ kṛta eva saḥ
yadi cāsmi pratigrāhyaḥ sāṃprataṃ tad bravīhi me
12uttaṅka uvāca
12pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha
so 'haṃ tvām anusaṃprāpto bhikṣituṃ maṇikuṇḍale
13saudāsa uvāca
13patnyās te mama viprarṣe rucire maṇikuṇḍale
varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata
14uttaṅka uvāca
14alaṃ te vyapadeśena pramāṇaṃ yadi te vayam
prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva
15vaiśaṃpāyana uvāca
15ity uktas tv abravīd rājā tam uttaṅkaṃ punar vacaḥ
gaccha madvacanād devīṃ brūhi dehīti sattama
16saivam uktā tvayā nūnaṃ madvākyena śucismitā
pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ
17uttaṅka uvāca
17kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara
svayaṃ vāpi bhavān patnīṃ kimarthaṃ nopasarpati
18saudāsa uvāca
18drakṣyate tāṃ bhavān adya kasmiṃś cid vananirjhare
ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai
19uttaṅkas tu tathoktaḥ sa jagāma bharatarṣabha
madayantīṃ ca dṛṣṭvā so 'jñāpayat svaṃ prayojanam
20saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā
pratyuvāca mahābuddhim uttaṅkaṃ janamejaya
21evam etan mahābrahman nānṛtaṃ vadase 'nagha
abhijñānaṃ tu kiṃ cit tvaṃ samānetum ihārhasi
22ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca
tais tair upāyaiḥ parihartukāmāś; chidreṣu nityaṃ paritarkayanti
23nikṣiptam etad bhuvi pannagās tu; ratnaṃ samāsādya parāmṛṣeyuḥ
yakṣās tathocchiṣṭadhṛtaṃ surāś ca; nidrāvaśaṃ tvā paridharṣayeyuḥ
24chidreṣv eteṣu hi sadā hy adhṛṣyeṣu dvijarṣabha
devarākṣasanāgānām apramattena dhāryate
25syandete hi divā rukmaṃ rātrau ca dvijasattama
naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate
26ete hy āmucya bhagavan kṣutpipāsābhayaṃ kutaḥ
viṣāgniśvāpadebhyaś ca bhayaṃ jātu na vidyate
27hrasvena caite āmukte bhavato hrasvake tadā
anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ
28evaṃvidhe mamaite vai kuṇḍale paramārcite
triṣu lokeṣu vikhyāte tad abhijñānam ānaya