Book 14 Chapter 55
1janamejaya uvāca
1uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ
yaḥ śāpaṃ dātukāmo 'bhūd viṣṇave prabhaviṣṇave
2vaiśaṃpāyana uvāca
2uttaṅko mahatā yuktas tapasā janamejaya
gurubhaktaḥ sa tejasvī nānyaṃ kaṃ cid apūjayat
3sarveṣām ṛṣiputrāṇām eṣa cāsīn manorathaḥ
auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata
4gautamasya tu śiṣyāṇāṃ bahūnāṃ janamejaya
uttaṅke 'bhyadhikā prītiḥ snehaś caivābhavat tadā
5sa tasya damaśaucābhyāṃ vikrāntena ca karmaṇā
samyak caivopacāreṇa gautamaḥ prītimān abhūt
6atha śiṣyasahasrāṇi samanujñāya gautamaḥ
uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata
7taṃ krameṇa jarā tāta pratipede mahāmunim
na cānvabudhyata tadā sa munir guruvatsalaḥ
8tataḥ kadā cid rājendra kāṣṭhāny ānayituṃ yayau
uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat
9sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama
niṣpipeṣa kṣitau rājan pariśrānto bubhukṣitaḥ
10tasya kāṣṭhe vilagnābhūj jaṭā rūpyasamaprabhā
tataḥ kāṣṭhaiḥ saha tadā papāta dharaṇītale
11tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaś ca bhārgavaḥ
dṛṣṭvā tāṃ vayaso 'vasthāṃ rurodārtasvaraṃ tadā
12tato gurusutā tasya padmapatranibhekṣaṇā
jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā
pitur niyogād dharmajñā śirasāvanatā tadā
13tasyā nipetatur dagdhau karau tair aśrubindubhiḥ
na hi tān aśrupātān vai śaktā dhārayituṃ mahī
14gautamas tv abravīd vipram uttaṅkaṃ prītamānasaḥ
kasmāt tāta tavādyeha śokottaram idaṃ manaḥ
sa svairaṃ brūhi viprarṣe śrotum icchāmi te vacaḥ
15uttaṅka uvāca
15bhavadgatena manasā bhavatpriyacikīrṣayā
bhavadbhaktigateneha bhavadbhāvānugena ca
16jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me
śatavarṣoṣitaṃ hi tvaṃ na mām abhyanujānathāḥ
17bhavatā hy abhyanujñātāḥ śiṣyāḥ pratyavarā mayā
upapannā dvijaśreṣṭha śataśo 'tha sahasraśaḥ
18gautama uvāca
18tvatprītiyuktena mayā guruśuśrūṣayā tava
vyatikrāman mahān kālo nāvabuddho dvijarṣabha
19kiṃ tv adya yadi te śraddhā gamanaṃ prati bhārgava
anujñāṃ gṛhya mattas tvaṃ gṛhān gacchasva mā ciram
20uttaṅka uvāca
20gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama
tam upākṛtya gaccheyam anujñātas tvayā vibho
21gautama uvāca
21dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate
tava hy ācarato brahmaṃs tuṣṭo 'haṃ vai na saṃśayaḥ
22itthaṃ ca parituṣṭaṃ māṃ vijānīhi bhṛgūdvaha
yuvā ṣoḍaśavarṣo hi yad adya bhavitā bhavān
23dadāmi patnīṃ kanyāṃ ca svāṃ te duhitaraṃ dvija
etām ṛte hi nānyā vai tvattejo 'rhati sevitum
24tatas tāṃ pratijagrāha yuvā bhūtvā yaśasvinīm
guruṇā cābhyanujñāto gurupatnīm athābravīt
25kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām
priyaṃ hi tava kāṅkṣāmi prāṇair api dhanair api
26yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet
tad ānayeyaṃ tapasā na hi me 'trāsti saṃśayaḥ
27ahalyovāca
27parituṣṭāsmi te putra nityaṃ bhagavatā saha
paryāptaye tad bhadraṃ te gaccha tāta yathecchakam
28vaiśaṃpāyana uvāca
28uttaṅkas tu mahārāja punar evābravīd vacaḥ
ājñāpayasva māṃ mātaḥ kartavyaṃ hi priyaṃ tava
29ahalyovāca
29saudāsapatnyā vidite divye vai maṇikuṇḍale
te samānaya bhadraṃ te gurvarthaḥ sukṛto bhavet
30sa tatheti pratiśrutya jagāma janamejaya
gurupatnīpriyārthaṃ vai te samānayituṃ tadā
31sa jagāma tataḥ śīghram uttaṅko brāhmaṇarṣabhaḥ
saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale
32gautamas tv abravīt patnīm uttaṅko nādya dṛśyate
iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai
33tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam
śaptaḥ sa pārthivo nūnaṃ brāhmaṇaṃ taṃ vadhiṣyati
34ahalyovāca
34ajānantyā niyuktaḥ sa bhagavan brāhmaṇo 'dya me
bhavatprasādān na bhayaṃ kiṃ cit tasya bhaviṣyati
35ity uktaḥ prāha tāṃ patnīm evam astv iti gautamaḥ
uttaṅko 'pi vane śūnye rājānaṃ taṃ dadarśa ha