Book 14 Chapter 54
1uttaṅka uvāca
1abhijānāmi jagataḥ kartāraṃ tvāṃ janārdana
nūnaṃ bhavatprasādo 'yam iti me nāsti saṃśayaḥ
2cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta
vinivṛttaś ca me kopa iti viddhi paraṃtapa
3yadi tv anugrahaṃ kaṃ cit tvatto 'rho 'haṃ janārdana
draṣṭum icchāmi te rūpam aiśvaraṃ tan nidarśaya
4vaiśaṃpāyana uvāca
4tataḥ sa tasmai prītātmā darśayām āsa tad vapuḥ
śāśvataṃ vaiṣṇavaṃ dhīmān dadṛśe yad dhanaṃjayaḥ
5sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam
vismayaṃ ca yayau vipras tad dṛṣṭvā rūpam aiśvaram
6uttaṅka uvāca
6viśvakarman namas te 'stu yasya te rūpam īdṛśam
padbhyāṃ te pṛthivī vyāptā śirasā cāvṛtaṃ nabhaḥ
7dyāvāpṛthivyor yan madhyaṃ jaṭhareṇa tad āvṛtam
bhujābhyām āvṛtāś cāśās tvam idaṃ sarvam acyuta
8saṃharasva punar deva rūpam akṣayyam uttamam
punas tvāṃ svena rūpeṇa draṣṭum icchāmi śāśvatam
9vaiśaṃpāyana uvāca
9tam uvāca prasannātmā govindo janamejaya
varaṃ vṛṇīṣveti tadā tam uttaṅko 'bravīd idam
10paryāpta eṣa evādya varas tvatto mahādyute
yat te rūpam idaṃ kṛṣṇa paśyāmi prabhavāpyayam
11tam abravīt punaḥ kṛṣṇo mā tvam atra vicāraya
avaśyam etat kartavyam amoghaṃ darśanaṃ mama
12uttaṅka uvāca
12avaśyakaraṇīyaṃ vai yady etan manyase vibho
toyam icchāmi yatreṣṭaṃ maruṣv etad dhi durlabham
13vaiśaṃpāyana uvāca
13tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ
eṣṭavye sati cintyo 'ham ity uktvā dvārakāṃ yayau
14tataḥ kadā cid bhagavān uttaṅkas toyakāṅkṣayā
tṛṣitaḥ paricakrāma marau sasmāra cācyutam
15tato digvāsasaṃ dhīmān mātaṅgaṃ malapaṅkinam
apaśyata marau tasmiñ śvayūthaparivāritam
16bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam
tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ
17smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva
ehy uttaṅka pratīcchasva matto vāri bhṛgūdvaha
kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam
18ity uktas tena sa munis tat toyaṃ nābhyanandata
cikṣepa ca sa taṃ dhīmān vāgbhir ugrābhir acyutam
19punaḥ punaś ca mātaṅgaḥ pibasveti tam abravīt
na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā
20sa tathā niścayāt tena pratyākhyāto mahātmanā
śvabhiḥ saha mahārāja tatraivāntaradhīyata
21uttaṅkas taṃ tathā dṛṣṭvā tato vrīḍitamānasaḥ
mene pralabdham ātmānaṃ kṛṣṇenāmitraghātinā
22atha tenaiva mārgeṇa śaṅkhacakragadādharaḥ
ājagāma mahābāhur uttaṅkaś cainam abravīt
23na yuktaṃ tādṛśaṃ dātuṃ tvayā puruṣasattama
salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho
24ity uktavacanaṃ dhīmān mahābuddhir janārdanaḥ
uttaṅkaṃ ślakṣṇayā vācā sāntvayann idam abravīt
25yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai
tādṛśaṃ khalu me dattaṃ tvaṃ tu tan nāvabudhyase
26mayā tvadartham ukto hi vajrapāṇiḥ puraṃdaraḥ
uttaṅkāyāmṛtaṃ dehi toyarūpam iti prabhuḥ
27sa mām uvāca devendro na martyo 'martyatāṃ vrajet
anyam asmai varaṃ dehīty asakṛd bhṛgunandana
28amṛtaṃ deyam ity eva mayoktaḥ sa śacīpatiḥ
sa māṃ prasādya devendraḥ punar evedam abravīt
29yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute
bhūtvāmṛtaṃ pradāsyāmi bhārgavāya mahātmane
30yady evaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai
pradātum eṣa gacchāmi bhārgavāyāmṛtaṃ prabho
pratyākhyātas tv ahaṃ tena na dadyām iti bhārgava
31sa tathā samayaṃ kṛtvā tena rūpeṇa vāsavaḥ
upasthitas tvayā cāpi pratyākhyāto 'mṛtaṃ dadat
caṇḍālarūpī bhagavān sumahāṃs te vyatikramaḥ
32yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam
toyepsāṃ tava durdharṣa kariṣye saphalām aham
33yeṣv ahaḥsu tava brahman salilecchā bhaviṣyati
tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ
34rasavac ca pradāsyanti te toyaṃ bhṛgunandana
uttaṅkameghā ity uktāḥ khyātiṃ yāsyanti cāpi te
35ity uktaḥ prītimān vipraḥ kṛṣṇena sa babhūva ha
adyāpy uttaṅkameghāś ca marau varṣanti bhārata