Book 14 Chapter 53
1uttaṅka uvāca
1brūhi keśava tattvena tvam adhyātmam aninditam
śrutvā śreyo 'bhidhāsyāmi śāpaṃ vā te janārdana
2vāsudeva uvāca
2tamo rajaś ca sattvaṃ ca viddhi bhāvān madāśrayān
tathā rudrān vasūṃś cāpi viddhi matprabhavān dvija
3mayi sarvāṇi bhūtāni sarvabhūteṣu cāpy aham
sthita ity abhijānīhi mā te 'bhūd atra saṃśayaḥ
4tathā daityagaṇān sarvān yakṣarākṣasapannagān
gandharvāpsarasaś caiva viddhi matprabhavān dvija
5sad asac caiva yat prāhur avyaktaṃ vyaktam eva ca
akṣaraṃ ca kṣaraṃ caiva sarvam etan madātmakam
6ye cāśrameṣu vai dharmāś caturṣu vihitā mune
daivāni caiva karmāṇi viddhi sarvaṃ madātmakam
7asac ca sadasac caiva yad viśvaṃ sadasataḥ param
tataḥ paraṃ nāsti caiva devadevāt sanātanāt
8oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha
yūpaṃ somaṃ tathaiveha tridaśāpyāyanaṃ makhe
9hotāram api havyaṃ ca viddhi māṃ bhṛgunandana
adhvaryuḥ kalpakaś cāpi haviḥ paramasaṃskṛtam
10udgātā cāpi māṃ stauti gītaghoṣair mahādhvare
prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ
stuvanti viśvakarmāṇaṃ satataṃ dvijasattamāḥ
11viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama
mānasaṃ dayitaṃ vipra sarvabhūtadayātmakam
12tatrāhaṃ vartamānaiś ca nivṛttaiś caiva mānavaiḥ
bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama
13dharmasaṃrakṣaṇārthāya dharmasaṃsthāpanāya ca
tais tair veṣaiś ca rūpaiś ca triṣu lokeṣu bhārgava
14ahaṃ viṣṇur ahaṃ brahmā śakro 'tha prabhavāpyayaḥ
bhūtagrāmasya sarvasya sraṣṭā saṃhāra eva ca
15adharme vartamānānāṃ sarveṣām aham apy uta
dharmasya setuṃ badhnāmi calite calite yuge
tās tā yonīḥ praviśyāhaṃ prajānāṃ hitakāmyayā
16yadā tv ahaṃ devayonau vartāmi bhṛgunandana
tadāhaṃ devavat sarvam ācarāmi na saṃśayaḥ
17yadā gandharvayonau tu vartāmi bhṛgunandana
tadā gandharvavac ceṣṭāḥ sarvāś ceṣṭāmi bhārgava
18nāgayonau yadā caiva tadā vartāmi nāgavat
yakṣarākṣasayonīś ca yathāvad vicarāmy aham
19mānuṣye vartamāne tu kṛpaṇaṃ yācitā mayā
na ca te jātasaṃmohā vaco gṛhṇanti me hitam
20bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā
kruddheva bhūtvā ca punar yathāvad anudarśitāḥ
21te 'dharmeṇeha saṃyuktāḥ parītāḥ kāladharmaṇā
dharmeṇa nihatā yuddhe gatāḥ svargaṃ na saṃśayaḥ
22lokeṣu pāṇḍavāś caiva gatāḥ khyātiṃ dvijottama
etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi