Book 14 Chapter 49
1brahmovāca
1hanta vaḥ saṃpravakṣyāmi yan māṃ pṛcchatha sattamāḥ
samastam iha tac chrutvā samyag evāvadhāryatām
2ahiṃsā sarvabhūtānām etat kṛtyatamaṃ matam
etat padam anudvignaṃ variṣṭhaṃ dharmalakṣaṇam
3jñānaṃ niḥśreya ity āhur vṛddhā niścayadarśinaḥ
tasmāj jñānena śuddhena mucyate sarvapātakaiḥ
4hiṃsāparāś ca ye loke ye ca nāstikavṛttayaḥ
lobhamohasamāyuktās te vai nirayagāminaḥ
5āśīryuktāni karmāṇi kurvate ye tv atandritāḥ
te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ
6kurvate ye tu karmāṇi śraddadhānā vipaścitaḥ
anāśīryogasaṃyuktās te dhīrāḥ sādhudarśinaḥ
7ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā
saṃyogo viprayogaś ca tan nibodhata sattamāḥ
8viṣayo viṣayitvaṃ ca saṃbandho 'yam ihocyate
viṣayī puruṣo nityaṃ sattvaṃ ca viṣayaḥ smṛtaḥ
9vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā
bhujyamānaṃ na jānīte nityaṃ sattvam acetanam
yas tv eva tu vijānīte yo bhuṅkte yaś ca bhujyate
10anityaṃ dvaṃdvasaṃyuktaṃ sattvam āhur guṇātmakam
nirdvaṃdvo niṣkalo nityaḥ kṣetrajño nirguṇātmakaḥ
11samaḥ saṃjñāgatas tv evaṃ yadā sarvatra dṛśyate
upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat
12sarvair api guṇair vidvān vyatiṣakto na lipyate
jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ
evam evāpy asaṃsaktaḥ puruṣaḥ syān na saṃśayaḥ
13dravyamātram abhūt sattvaṃ puruṣasyeti niścayaḥ
yathā dravyaṃ ca kartā ca saṃyogo 'py anayos tathā
14yathā pradīpam ādāya kaś cit tamasi gacchati
tathā sattvapradīpena gacchanti paramaiṣiṇaḥ
15yāvad dravyaguṇas tāvat pradīpaḥ saṃprakāśate
kṣīṇadravyaguṇaṃ jyotir antardhānāya gacchati
16vyaktaḥ sattvaguṇas tv evaṃ puruṣo 'vyakta iṣyate
etad viprā vijānīta hanta bhūyo bravīmi vaḥ
17sahasreṇāpi durmedhā na vṛddhim adhigacchati
caturthenāpy athāṃśena buddhimān sukham edhate
18evaṃ dharmasya vijñeyaṃ saṃsādhanam upāyataḥ
upāyajño hi medhāvī sukham atyantam aśnute
19yathādhvānam apātheyaḥ prapanno mānavaḥ kva cit
kleśena yāti mahatā vinaśyaty antarāpi vā
20tathā karmasu vijñeyaṃ phalaṃ bhavati vā na vā
puruṣasyātmaniḥśreyaḥ śubhāśubhanidarśanam
21yathā ca dīrgham adhvānaṃ padbhyām eva prapadyate
adṛṣṭapūrvaṃ sahasā tattvadarśanavarjitaḥ
22tam eva ca yathādhvānaṃ rathenehāśugāminā
yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ
23uccaṃ parvatam āruhya nānvavekṣeta bhūgatam
rathena rathinaṃ paśyet kliśyamānam acetanam
24yāvad rathapathas tāvad rathena sa tu gacchati
kṣīṇe rathapathe prājño ratham utsṛjya gacchati
25evaṃ gacchati medhāvī tattvayogavidhānavit
samājñāya mahābuddhir uttarād uttarottaram
26yathā mahārṇavaṃ ghoram aplavaḥ saṃpragāhate
bāhubhyām eva saṃmohād vadhaṃ carcchaty asaṃśayam
27nāvā cāpi yathā prājño vibhāgajñas taritrayā
aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam
28tīrṇo gacchet paraṃ pāraṃ nāvam utsṛjya nirmamaḥ
vyākhyātaṃ pūrvakalpena yathā rathipadātinau
29snehāt saṃmoham āpanno nāvi dāśo yathā tathā
mamatvenābhibhūtaḥ sa tatraiva parivartate
30nāvaṃ na śakyam āruhya sthale viparivartitum
tathaiva ratham āruhya nāpsu caryā vidhīyate
31evaṃ karma kṛtaṃ citraṃ viṣayasthaṃ pṛthak pṛthak
yathā karma kṛtaṃ loke tathā tad upapadyate
32yan naiva gandhino rasyaṃ na rūpasparśaśabdavat
manyante munayo buddhyā tat pradhānaṃ pracakṣate
33tatra pradhānam avyaktam avyaktasya guṇo mahān
mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca
34ahaṃkārapradhānasya mahābhūtakṛto guṇaḥ
pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ
35bījadharmaṃ yathāvyaktaṃ tathaiva prasavātmakam
bījadharmā mahān ātmā prasavaś ceti naḥ śrutam
36bījadharmā tv ahaṃkāraḥ prasavaś ca punaḥ punaḥ
bījaprasavadharmāṇi mahābhūtāni pañca vai
37bījadharmiṇa ity āhuḥ prasavaṃ ca na kurvate
viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam
38tatraikaguṇam ākāśaṃ dviguṇo vāyur ucyate
triguṇaṃ jyotir ity āhur āpaś cāpi caturguṇāḥ
39pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā
sarvabhūtakarī devī śubhāśubhanidarśanā
40śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ
ete pañca guṇā bhūmer vijñeyā dvijasattamāḥ
41pārthivaś ca sadā gandho gandhaś ca bahudhā smṛtaḥ
tasya gandhasya vakṣyāmi vistareṇa bahūn guṇān
42iṣṭaś cāniṣṭagandhaś ca madhuro 'mlaḥ kaṭus tathā
nirhārī saṃhataḥ snigdho rūkṣo viśada eva ca
evaṃ daśavidho jñeyaḥ pārthivo gandha ity uta
43śabdaḥ sparśas tathā rūpaṃ rasaś cāpāṃ guṇāḥ smṛtāḥ
rasajñānaṃ tu vakṣyāmi rasas tu bahudhā smṛtaḥ
44madhuro 'mlaḥ kaṭus tiktaḥ kaṣāyo lavaṇas tathā
evaṃ ṣaḍvidhavistāro raso vārimayaḥ smṛtaḥ
45śabdaḥ sparśas tathā rūpaṃ triguṇaṃ jyotir ucyate
jyotiṣaś ca guṇo rūpaṃ rūpaṃ ca bahudhā smṛtam
46śuklaṃ kṛṣṇaṃ tathā raktaṃ nīlaṃ pītāruṇaṃ tathā
hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam
47evaṃ dvādaśavistāraṃ tejaso rūpam ucyate
vijñeyaṃ brāhmaṇair nityaṃ dharmajñaiḥ satyavādibhiḥ
48śabdasparśau ca vijñeyau dviguṇo vāyur ucyate
vāyoś cāpi guṇaḥ sparśaḥ sparśaś ca bahudhā smṛtaḥ
49uṣṇaḥ śītaḥ sukho duḥkhaḥ snigdho viśada eva ca
kaṭhinaś cikkaṇaḥ ślakṣṇaḥ picchilo dāruṇo mṛduḥ
50evaṃ dvādaśavistāro vāyavyo guṇa ucyate
vidhivad brahmaṇaiḥ siddhair dharmajñais tattvadarśibhiḥ
51tatraikaguṇam ākāśaṃ śabda ity eva ca smṛtaḥ
tasya śabdasya vakṣyāmi vistareṇa bahūn guṇān
52ṣaḍjarṣabhau ca gāndhāro madhyamaḥ pañcamas tathā
ataḥ paraṃ tu vijñeyo niṣādo dhaivatas tathā
53iṣṭo 'niṣṭaś ca śabdas tu saṃhataḥ pravibhāgavān
evaṃ bahuvidho jñeyaḥ śabda ākāśasaṃbhavaḥ
54ākāśam uttamaṃ bhūtam ahaṃkāras tataḥ param
ahaṃkārāt parā buddhir buddher ātmā tataḥ paraḥ
55tasmāt tu param avyaktam avyaktāt puruṣaḥ paraḥ
parāvarajño bhūtānāṃ yaṃ prāpyānantyam aśnute