Book 14 Chapter 47
1brahmovāca
1saṃnyāsaṃ tapa ity āhur vṛddhā niścitadarśinaḥ
brāhmaṇā brahmayonisthā jñānaṃ brahma paraṃ viduḥ
2avidūrāt paraṃ brahma vedavidyāvyapāśrayam
nirdvaṃdvaṃ nirguṇaṃ nityam acintyaṃ guhyam uttamam
3jñānena tapasā caiva dhīrāḥ paśyanti tat padam
nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ
4tapasā kṣemam adhvānaṃ gacchanti paramaiṣiṇaḥ
saṃnyāsaniratā nityaṃ ye brahmaviduṣo janāḥ
5tapaḥ pradīpa ity āhur ācāro dharmasādhakaḥ
jñānaṃ tv eva paraṃ vidma saṃnyāsas tapa uttamam
6yas tu veda nirābādhaṃ jñānaṃ tattvaviniścayāt
sarvabhūtastham ātmānaṃ sa sarvagatir iṣyate
7yo vidvān sahavāsaṃ ca vivāsaṃ caiva paśyati
tathaivaikatvanānātve sa duḥkhāt parimucyate
8yo na kāmayate kiṃ cin na kiṃ cid avamanyate
ihalokastha evaiṣa brahmabhūyāya kalpate
9pradhānaguṇatattvajñaḥ sarvabhūtavidhānavit
nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ
10nirdvaṃdvo nirnamaskāro niḥsvadhākāra eva ca
nirguṇaṃ nityam advaṃdvaṃ praśamenaiva gacchati
11hitvā guṇamayaṃ sarvaṃ karma jantuḥ śubhāśubham
ubhe satyānṛte hitvā mucyate nātra saṃśayaḥ
12avyaktabījaprabhavo buddhiskandhamayo mahān
mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ
13mahābhūtaviśākhaś ca viśeṣapratiśākhavān
sadāparṇaḥ sadāpuṣpaḥ śubhāśubhaphalodayaḥ
ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ
14etac chittvā ca bhittvā ca jñānena paramāsinā
hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī
nirmamo nirahaṃkāro mucyate nātra saṃśayaḥ
15dvāv etau pakṣiṇau nityau sakhāyau cāpy acetanau
etābhyāṃ tu paro yasya cetanāvān iti smṛtaḥ
16acetanaḥ sattvasaṃghātayuktaḥ; sattvāt paraṃ cetayate 'ntarātmā
sa kṣetrajñaḥ sattvasaṃghātabuddhir; guṇātigo mucyate mṛtyupāśāt