Book 14 Chapter 46
1brahmovāca
1evam etena mārgeṇa pūrvoktena yathāvidhi
adhītavān yathāśakti tathaiva brahmacaryavān
2svadharmanirato vidvān sarvendriyayato muniḥ
guroḥ priyahite yuktaḥ satyadharmaparaḥ śuciḥ
3guruṇā samanujñāto bhuñjītānnam akutsayan
haviṣyabhaikṣyabhuk cāpi sthānāsanavihāravān
4dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ
dhārayīta sadā daṇḍaṃ bailvaṃ pālāśam eva vā
5kṣaumaṃ kārpāsikaṃ vāpi mṛgājinam athāpi vā
sarvaṃ kāṣāyaraktaṃ syād vāso vāpi dvijasya ha
6mekhalā ca bhaven mauñjī jaṭī nityodakas tathā
yajñopavītī svādhyāyī aluptaniyatavrataḥ
7pūtābhiś ca tathaivādbhiḥ sadā daivatatarpaṇam
bhāvena niyataḥ kurvan brahmacārī praśasyate
8evaṃ yukto jayet svargam ūrdhvaretāḥ samāhitaḥ
na saṃsarati jātīṣu paramaṃ sthānam āśritaḥ
9saṃskṛtaḥ sarvasaṃskārais tathaiva brahmacaryavān
grāmān niṣkramya cāraṇyaṃ muniḥ pravrajito vaset
10carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet
araṇyagocaro nityaṃ na grāmaṃ praviśet punaḥ
11arcayann atithīn kāle dadyāc cāpi pratiśrayam
phalapatrāvarair mūlaiḥ śyāmākena ca vartayan
12pravṛttam udakaṃ vāyuṃ sarvaṃ vāneyam ā tṛṇāt
prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ
13āmūlaphalabhikṣābhir arced atithim āgatam
yadbhakṣaḥ syāt tato dadyād bhikṣāṃ nityam atandritaḥ
14devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ
askanditamanāś caiva laghvāśī devatāśrayaḥ
15dānto maitraḥ kṣamāyuktaḥ keśaśmaśru ca dhārayan
juhvan svādhyāyaśīlaś ca satyadharmaparāyaṇaḥ
16tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ
evaṃ yukto jayet svargaṃ vānaprastho jitendriyaḥ
17gṛhastho brahmacārī ca vānaprastho 'tha vā punaḥ
ya icchen mokṣam āsthātum uttamāṃ vṛttim āśrayet
18abhayaṃ sarvabhūtebhyo dattvā naiṣkarmyam ācaret
sarvabhūtahito maitraḥ sarvendriyayato muniḥ
19ayācitam asaṃkḷptam upapannaṃ yadṛcchayā
joṣayeta sadā bhojyaṃ grāsam āgatam aspṛhaḥ
20yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam
dharmalabdhaṃ tathāśnīyān na kāmam anuvartayet
21grāsād ācchādanāc cānyan na gṛhṇīyāt kathaṃ cana
yāvad āhārayet tāvat pratigṛhṇīta nānyathā
22parebhyo na pratigrāhyaṃ na ca deyaṃ kadā cana
dainyabhāvāc ca bhūtānāṃ saṃvibhajya sadā budhaḥ
23nādadīta parasvāni na gṛhṇīyād ayācitam
na kiṃ cid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ
24mṛdam āpas tathāśmānaṃ patrapuṣpaphalāni ca
asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān
25na śilpajīvikāṃ jīved dvirannaṃ nota kāmayet
na dveṣṭā nopadeṣṭā ca bhaveta nirupaskṛtaḥ
śraddhāpūtāni bhuñjīta nimittāni vivarjayet
26mudhāvṛttir asaktaś ca sarvabhūtair asaṃvidam
kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane
27vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit
lābhe na ca prahṛṣyeta nālābhe vimanā bhavet
28mātrāśī kālam ākāṅkṣaṃś cared bhaikṣyaṃ samāhitaḥ
lābhaṃ sādhāraṇaṃ necchen na bhuñjītābhipūjitaḥ
abhipūjitalābhād dhi vijugupseta bhikṣukaḥ
29śuktāny amlāni tiktāni kaṣāyakaṭukāni ca
nāsvādayīta bhuñjāno rasāṃś ca madhurāṃs tathā
yātrāmātraṃ ca bhuñjīta kevalaṃ prāṇayātrikam
30asaṃrodhena bhūtānāṃ vṛttiṃ lipseta mokṣavit
na cānyam anubhikṣeta bhikṣamāṇaḥ kathaṃ cana
31na saṃnikāśayed dharmaṃ vivikte virajāś caret
śūnyāgāram araṇyaṃ vā vṛkṣamūlaṃ nadīṃ tathā
pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām
32grāmaikarātriko grīṣme varṣāsv ekatra vā vaset
adhvā sūryeṇa nirdiṣṭaḥ kīṭavac ca caren mahīm
33dayārthaṃ caiva bhūtānāṃ samīkṣya pṛthivīṃ caret
saṃcayāṃś ca na kurvīta snehavāsaṃ ca varjayet
34pūtena cāmbhasā nityaṃ kāryaṃ kurvīta mokṣavit
upaspṛśed uddhṛtābhir adbhiś ca puruṣaḥ sadā
35ahiṃsā brahmacaryaṃ ca satyam ārjavam eva ca
akrodhaś cānasūyā ca damo nityam apaiśunam
36aṣṭāsv eteṣu yuktaḥ syād vrateṣu niyatendriyaḥ
apāpam aśaṭhaṃ vṛttam ajihmaṃ nityam ācaret
37āśīryuktāni karmāṇi hiṃsāyuktāni yāni ca
lokasaṃgrahadharmaṃ ca naiva kuryān na kārayet
38sarvabhāvān atikramya laghumātraḥ parivrajet
samaḥ sarveṣu bhūteṣu sthāvareṣu careṣu ca
39paraṃ nodvejayet kaṃ cin na ca kasya cid udvijet
viśvāsyaḥ sarvabhūtānām agryo mokṣavid ucyate
40anāgataṃ ca na dhyāyen nātītam anucintayet
vartamānam upekṣeta kālākāṅkṣī samāhitaḥ
41na cakṣuṣā na manasā na vācā dūṣayet kva cit
na pratyakṣaṃ parokṣaṃ vā kiṃ cid duṣṭaṃ samācaret
42indriyāṇy upasaṃhṛtya kūrmo 'ṅgānīva sarvaśaḥ
kṣīṇendriyamanobuddhir nirīkṣeta nirindriyaḥ
43nirdvaṃdvo nirnamaskāro niḥsvāhākāra eva ca
nirmamo nirahaṃkāro niryogakṣema eva ca
44nirāśīḥ sarvabhūteṣu nirāsaṅgo nirāśrayaḥ
sarvajñaḥ sarvato mukto mucyate nātra saṃśayaḥ
45apāṇipādapṛṣṭhaṃ tam aśiraskam anūdaram
prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram
46agandharasam asparśam arūpāśabdam eva ca
atvagasthy atha vāmajjam amāṃsam api caiva ha
47niścintam avyayaṃ nityaṃ hṛdistham api nityadā
sarvabhūtastham ātmānaṃ ye paśyanti na te mṛtāḥ
48na tatra kramate buddhir nendriyāṇi na devatāḥ
vedā yajñāś ca lokāś ca na tapo na parākramaḥ
yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā
49tasmād aliṅgo dharmajño dharmavratam anuvrataḥ
gūḍhadharmāśrito vidvān ajñātacaritaṃ caret
50amūḍho mūḍharūpeṇa cared dharmam adūṣayan
yathainam avamanyeran pare satatam eva hi
51tathāvṛttaś cared dharmaṃ satāṃ vartmāvidūṣayan
yo hy evaṃ vṛttasaṃpannaḥ sa muniḥ śreṣṭha ucyate
52indriyāṇīndriyārthāṃś ca mahābhūtāni pañca ca
manobuddhir athātmānam avyaktaṃ puruṣaṃ tathā
53sarvam etat prasaṃkhyāya samyak saṃtyajya nirmalaḥ
tataḥ svargam avāpnoti vimuktaḥ sarvabandhanaiḥ
54etad evāntavelāyāṃ parisaṃkhyāya tattvavit
dhyāyed ekāntam āsthāya mucyate 'tha nirāśrayaḥ
55nirmuktaḥ sarvasaṅgebhyo vāyur ākāśago yathā
kṣīṇakośo nirātaṅkaḥ prāpnoti paramaṃ padam