Book 14 Chapter 45
1brahmovāca
1buddhisāraṃ manastambham indriyagrāmabandhanam
mahābhūtāraviṣkambhaṃ nimeṣapariveṣṭanam
2jarāśokasamāviṣṭaṃ vyādhivyasanasaṃcaram
deśakālavicārīdaṃ śramavyāyāmanisvanam
3ahorātraparikṣepaṃ śītoṣṇaparimaṇḍalam
sukhaduḥkhāntasaṃkleśaṃ kṣutpipāsāvakīlanam
4chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam
ghoramohajanākīrṇaṃ vartamānam acetanam
5māsārdhamāsagaṇitaṃ viṣamaṃ lokasaṃcaram
tamonicayapaṅkaṃ ca rajovegapravartakam
6sattvālaṃkāradīptaṃ ca guṇasaṃghātamaṇḍalam
svaravigrahanābhīkaṃ śokasaṃghātavartanam
7kriyākāraṇasaṃyuktaṃ rāgavistāram āyatam
lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam
8bhayamohaparīvāraṃ bhūtasaṃmohakārakam
ānandaprītidhāraṃ ca kāmakrodhaparigraham
9mahadādiviśeṣāntam asaktaprabhavāvyayam
manojavanam aśrāntaṃ kālacakraṃ pravartate
10etad dvaṃdvasamāyuktaṃ kālacakram acetanam
visṛjet saṃkṣipec cāpi bodhayet sāmaraṃ jagat
11kālacakrapravṛttiṃ ca nivṛttiṃ caiva tattvataḥ
yas tu veda naro nityaṃ na sa bhūteṣu muhyati
12vimuktaḥ sarvasaṃkleśaiḥ sarvadvaṃdvātigo muniḥ
vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim
13gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ
catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ
14yaḥ kaś cid iha loke ca hy āgamaḥ saṃprakīrtitaḥ
tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī
15saṃskāraiḥ saṃskṛtaḥ pūrvaṃ yathāvac caritavrataḥ
jātau guṇaviśiṣṭāyāṃ samāvarteta vedavit
16svadāranirato dāntaḥ śiṣṭācāro jitendriyaḥ
pañcabhiś ca mahāyajñaiḥ śraddadhāno yajeta ha
17devatātithiśiṣṭāśī nirato vedakarmasu
ijyāpradānayuktaś ca yathāśakti yathāvidhi
18na pāṇipādacapalo na netracapalo muniḥ
na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ
19nityayajñopavītī syāc chuklavāsāḥ śucivrataḥ
niyato damadānābhyāṃ sadā śiṣṭaiś ca saṃviśet
20jitaśiśnodaro maitraḥ śiṣṭācārasamāhitaḥ
vaiṇavīṃ dhārayed yaṣṭiṃ sodakaṃ ca kamaṇḍalum
21adhītyādhyāpanaṃ kuryāt tathā yajanayājane
dānaṃ pratigrahaṃ caiva ṣaḍguṇāṃ vṛttim ācaret
22trīṇi karmāṇi yānīha brāhmaṇānāṃ tu jīvikā
yājanādhyāpane cobhe śuddhāc cāpi pratigrahaḥ
23avaśeṣāṇi cānyāni trīṇi karmāṇi yāni tu
dānam adhyayanaṃ yajño dharmayuktāni tāni tu
24teṣv apramādaṃ kurvīta triṣu karmasu dharmavit
dānto maitraḥ kṣamāyuktaḥ sarvabhūtasamo muniḥ
25sarvam etad yathāśakti vipro nirvartayañ śuciḥ
evaṃ yukto jayet svargaṃ gṛhasthaḥ saṃśitavrataḥ