Book 14 Chapter 44
1brahmovāca
1yad ādimadhyaparyantaṃ grahaṇopāyam eva ca
nāmalakṣaṇasaṃyuktaṃ sarvaṃ vakṣyāmi tattvataḥ
2ahaḥ pūrvaṃ tato rātrir māsāḥ śuklādayaḥ smṛtāḥ
śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ
3bhūmir ādis tu gandhānāṃ rasānām āpa eva ca
rūpāṇāṃ jyotir ādis tu sparśādir vāyur ucyate
śabdasyādis tathākāśam eṣa bhūtakṛto guṇaḥ
4ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam
ādityo jyotiṣām ādir agnir bhūtādir iṣyate
5sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ
oṃkāraḥ sarvavedānāṃ vacasāṃ prāṇa eva ca
yady asmin niyataṃ loke sarvaṃ sāvitram ucyate
6gāyatrī chandasām ādiḥ paśūnām aja ucyate
gāvaś catuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ
7śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam
parisarpiṇāṃ tu sarveṣāṃ jyeṣṭhaḥ sarpo dvijottamāḥ
8kṛtam ādir yugānāṃ ca sarveṣāṃ nātra saṃśayaḥ
hiraṇyaṃ sarvaratnānām oṣadhīnāṃ yavās tathā
9sarveṣāṃ bhakṣyabhojyānām annaṃ paramam ucyate
dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ
10sthāvarāṇāṃ ca bhūtānāṃ sarveṣām aviśeṣataḥ
brahmakṣetraṃ sadā puṇyaṃ plakṣaḥ prathamajaḥ smṛtaḥ
11ahaṃ prajāpatīnāṃ ca sarveṣāṃ nātra saṃśayaḥ
mama viṣṇur acintyātmā svayaṃbhūr iti sa smṛtaḥ
12parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ
diśāṃ ca pradiśāṃ cordhvā digjātā prathamaṃ tathā
13tathā tripathagā gaṅgā nadīnām agrajā smṛtā
tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ
14devadānavabhūtānāṃ piśācoragarakṣasām
narakiṃnarayakṣāṇāṃ sarveṣām īśvaraḥ prabhuḥ
15ādir viśvasya jagato viṣṇur brahmamayo mahān
bhūtaṃ parataraṃ tasmāt trailokye neha vidyate
16āśramāṇāṃ ca gārhasthyaṃ sarveṣāṃ nātra saṃśayaḥ
lokānām ādir avyaktaṃ sarvasyāntas tad eva ca
17ahāny astamayāntāni udayāntā ca śarvarī
sukhasyāntaḥ sadā duḥkhaṃ duḥkhasyāntaḥ sadā sukham
18sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam
19sarvaṃ kṛtaṃ vināśāntaṃ jātasya maraṇaṃ dhruvam
aśāśvataṃ hi loke 'smin sarvaṃ sthāvarajaṅgamam
20iṣṭaṃ dattaṃ tapo 'dhītaṃ vratāni niyamāś ca ye
sarvam etad vināśāntaṃ jñānasyānto na vidyate
21tasmāj jñānena śuddhena prasannātmā samāhitaḥ
nirmamo nirahaṃkāro mucyate sarvapāpmabhiḥ