Book 14 Chapter 42
1brahmovāca
1ahaṃkārāt prasūtāni mahābhūtāni pañca vai
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam
2teṣu bhūtāni muhyante mahābhūteṣu pañcasu
śabdasparśanarūpeṣu rasagandhakriyāsu ca
3mahābhūtavināśānte pralaye pratyupasthite
sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam
4yady asmāj jāyate bhūtaṃ tatra tat pravilīyate
līyante pratilomāni jāyante cottarottaram
5tataḥ pralīne sarvasmin bhūte sthāvarajaṅgame
smṛtimantas tadā dhīrā na līyante kadā cana
6śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca pañcamaḥ
kriyākāraṇayuktāḥ syur anityā mohasaṃjñitāḥ
7lobhaprajanasaṃyuktā nirviśeṣā hy akiṃcanāḥ
māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ
8bahir ātmāna ity ete dīnāḥ kṛpaṇavṛttayaḥ
prāṇāpānāv udānaś ca samāno vyāna eva ca
9antarātmeti cāpy ete niyatāḥ pañca vāyavaḥ
vāṅmanobuddhir ity ebhiḥ sārdham aṣṭātmakaṃ jagat
10tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vāk ca saṃyatā
viśuddhaṃ ca mano yasya buddhiś cāvyabhicāriṇī
11aṣṭau yasyāgnayo hy ete na dahante manaḥ sadā
sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate
12ekādaśa ca yāny āhur indriyāṇi viśeṣataḥ
ahaṃkāraprasūtāni tāni vakṣyāmy ahaṃ dvijāḥ
13śrotraṃ tvak cakṣuṣī jihvā nāsikā caiva pañcamī
pādau pāyur upasthaṃ ca hastau vāg daśamī bhavet
14indriyagrāma ity eṣa mana ekādaśaṃ bhavet
etaṃ grāmaṃ jayet pūrvaṃ tato brahma prakāśate
15buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca
śrotrādīny api pañcāhur buddhiyuktāni tattvataḥ
16aviśeṣāṇi cānyāni karmayuktāni tāni tu
ubhayatra mano jñeyaṃ buddhir dvādaśamī bhavet
17ity uktānīndriyāṇīmāny ekādaśa mayā kramāt
manyante kṛtam ity eva viditvaitāni paṇḍitāḥ
18trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate
sthalam āpas tathākāśaṃ janma cāpi caturvidham
19aṇḍajodbhijjasaṃsvedajarāyujam athāpi ca
caturdhā janma ity etad bhūtagrāmasya lakṣyate
20acarāṇy api bhūtāni khecarāṇi tathaiva ca
aṇḍajāni vijānīyāt sarvāṃś caiva sarīsṛpān
21saṃsvedāḥ kṛmayaḥ proktā jantavaś ca tathāvidhāḥ
janma dvitīyam ity etaj jaghanyataram ucyate
22bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt
udbhijjānīti tāny āhur bhūtāni dvijasattamāḥ
23dvipādabahupādāni tiryaggatimatīni ca
jarāyujāni bhūtāni vitta tāny api sattamāḥ
24dvividhāpīha vijñeyā brahmayoniḥ sanātanā
tapaḥ karma ca yat puṇyam ity eṣa viduṣāṃ nayaḥ
25dvividhaṃ karma vijñeyam ijyā dānaṃ ca yan makhe
jātasyādhyayanaṃ puṇyam iti vṛddhānuśāsanam
26etad yo veda vidhivat sa muktaḥ syād dvijarṣabhāḥ
vimuktaḥ sarvapāpebhya iti caiva nibodhata
27ākāśaṃ prathamaṃ bhūtaṃ śrotram adhyātmam ucyate
adhibhūtaṃ tathā śabdo diśas tatrādhidaivatam
28dvitīyaṃ māruto bhūtaṃ tvag adhyātmaṃ ca viśrutam
spraṣṭavyam adhibhūtaṃ ca vidyut tatrādhidaivatam
29tṛtīyaṃ jyotir ity āhuś cakṣur adhyātmam ucyate
adhibhūtaṃ tato rūpaṃ sūryas tatrādhidaivatam
30caturtham āpo vijñeyaṃ jihvā cādhyātmam iṣyate
adhibhūtaṃ rasaś cātra somas tatrādhidaivatam
31pṛthivī pañcamaṃ bhūtaṃ ghrāṇaś cādhyātmam iṣyate
adhibhūtaṃ tathā gandho vāyus tatrādhidaivatam
32eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ
ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam
33pādāv adhyātmam ity āhur brāhmaṇās tattvadarśinaḥ
adhibhūtaṃ tu gantavyaṃ viṣṇus tatrādhidaivatam
34avāggatir apānaś ca pāyur adhyātmam iṣyate
adhibhūtaṃ visargaś ca mitras tatrādhidaivatam
35prajanaḥ sarvabhūtānām upastho 'dhyātmam ucyate
adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ
36hastāv adhyātmam ity āhur adhyātmaviduṣo janāḥ
adhibhūtaṃ tu karmāṇi śakras tatrādhidaivatam
37vaiśvadevī manaḥpūrvā vāg adhyātmam ihocyate
vaktavyam adhibhūtaṃ ca vahnis tatrādhidaivatam
38adhyātmaṃ mana ity āhuḥ pañcabhūtānucārakam
adhibhūtaṃ ca mantavyaṃ candramāś cādhidaivatam
39adhyātmaṃ buddhir ity āhuḥ ṣaḍindriyavicāriṇī
adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam
40yathāvad adhyātmavidhir eṣa vaḥ kīrtito mayā
jñānam asya hi dharmajñāḥ prāptaṃ buddhimatām iha
41indriyāṇīndriyārthāś ca mahābhūtāni pañca ca
sarvāṇy etāni saṃdhāya manasā saṃpradhārayet
42kṣīṇe manasi sarvasmin na janmasukham iṣyate
jñānasaṃpannasattvānāṃ tat sukhaṃ viduṣāṃ matam
43ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām
nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā
44guṇāguṇam anāsaṅgam ekacaryam anantaram
etad brāhmaṇato vṛttam āhur ekapadaṃ sukham
45vidvān kūrma ivāṅgāni kāmān saṃhṛtya sarvaśaḥ
virajāḥ sarvato mukto yo naraḥ sa sukhī sadā
46kāmān ātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ
sarvabhūtasuhṛn maitro brahmabhūyaṃ sa gacchati
47indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām
muner janapadatyāgād adhyātmāgniḥ samidhyate
48yathāgnir indhanair iddho mahājyotiḥ prakāśate
tathendriyanirodhena mahān ātmā prakāśate
49yadā paśyati bhūtāni prasannātmātmano hṛdi
svayaṃyonis tadā sūkṣmāt sūkṣmam āpnoty anuttamam
50agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca
mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā
51rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam
pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam
52rajasvalam athādṛśyaṃ triguṇaṃ ca tridhātukam
saṃsargābhirataṃ mūḍhaṃ śarīram iti dhāraṇā
53duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam
etad eva hi loke 'smin kālacakraṃ pravartate
54etan mahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam
visṛjet saṃkṣipec caiva bodhayet sāmaraṃ jagat
55kāmakrodhau bhayaṃ moham abhidroham athānṛtam
indriyāṇāṃ nirodhena sa tāṃs tyajati dustyajān
56yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ
vyomni tasya paraṃ sthānam anantam atha lakṣyate
57kāmakūlām apārāntāṃ manaḥsrotobhayāvahām
nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāv ubhau jayet
58sa sarvadoṣanirmuktas tataḥ paśyati yat param
mano manasi saṃdhāya paśyaty ātmānam ātmani
59sarvavit sarvabhūteṣu vīkṣaty ātmānam ātmani
ekadhā bahudhā caiva vikurvāṇas tatas tataḥ
60dhruvaṃ paśyati rūpāṇi dīpād dīpaśataṃ yathā
sa vai viṣṇuś ca mitraś ca varuṇo 'gniḥ prajāpatiḥ
61sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ
hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate
62taṃ viprasaṃghāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi
rakṣogaṇā bhūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti