Book 14 Chapter 40
1brahmovāca
1avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ
ādir guṇānāṃ sarveṣāṃ prathamaḥ sarga ucyate
2mahān ātmā matir viṣṇur viśvaḥ śaṃbhuś ca vīryavān
buddhiḥ prajñopalabdhiś ca tathā khyātir dhṛtiḥ smṛtiḥ
3paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate
taṃ jānan brāhmaṇo vidvān na pramohaṃ nigacchati
4sarvataḥpāṇipādaś ca sarvatokṣiśiromukhaḥ
sarvataḥśrutimāṃl loke sarvaṃ vyāpya sa tiṣṭhati
5mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ
aṇimā laghimā prāptir īśāno jyotir avyayaḥ
6tatra buddhimatāṃ lokāḥ saṃnyāsaniratāś ca ye
dhyānino nityayogāś ca satyasaṃdhā jitendriyāḥ
7jñānavantaś ca ye ke cid alubdhā jitamanyavaḥ
prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ
vimuktāḥ sarva evaite mahattvam upayānti vai
8ātmano mahato veda yaḥ puṇyāṃ gatim uttamām
sa dhīraḥ sarvalokeṣu na moham adhigacchati
viṣṇur evādisargeṣu svayaṃbhūr bhavati prabhuḥ
9evaṃ hi yo veda guhāśayaṃ prabhuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ; sa buddhimān buddhim atītya tiṣṭhati