Book 14 Chapter 37
1brahmovāca
1rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ
nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ
2saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau
aiśvaryaṃ vigrahaḥ saṃdhir hetuvādo 'ratiḥ kṣamā
3balaṃ śauryaṃ mado roṣo vyāyāmakalahāv api
īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam
4vadhabandhaparikleśāḥ krayo vikraya eva ca
nikṛnta chindhi bhindhīti paramarmāvakartanam
5ugraṃ dāruṇam ākrośaḥ paravittānuśāsanam
lokacintā vicintā ca matsaraḥ paribhāṣaṇam
6mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam
nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam
7paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ
vyūho 'nayaḥ pramādaś ca paritāpaḥ parigrahaḥ
8saṃskārā ye ca loke 'smin pravartante pṛthak pṛthak
nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca
9saṃtāpo 'pratyayaś caiva vratāni niyamāś ca ye
pradānam āśīryuktaṃ ca satataṃ me bhavatv iti
10svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā
yājanādhyāpane cobhe tathaivāhuḥ parigraham
11idaṃ me syād idaṃ me syāt sneho guṇasamudbhavaḥ
abhidrohas tathā māyā nikṛtir māna eva ca
12stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ
stambho dambho 'tha rāgaś ca bhaktiḥ prītiḥ pramodanam
13dyūtaṃ ca janavādaś ca saṃbandhāḥ strīkṛtāś ca ye
nṛttavāditragītāni prasaṅgā ye ca ke cana
sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ
14bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ
trivarganiratā nityaṃ dharmo 'rthaḥ kāma ity api
15kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ
arvāksrotasa ity ete taijasā rajasāvṛtāḥ
16asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ
pretyabhāvikam īhanta iha laukikam eva ca
dadati pratigṛhṇanti japanty atha ca juhvati
17rajoguṇā vo bahudhānukīrtitā; yathāvad uktaṃ guṇavṛttam eva ca
naro hi yo veda guṇān imān sadā; sa rājasaiḥ sarvaguṇair vimucyate