Book 14 Chapter 32
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini
2brāhmaṇaṃ janako rājā sannaṃ kasmiṃś cid āgame
viṣaye me na vastavyam iti śiṣṭyartham abravīt
3ity uktaḥ pratyuvācātha brāhmaṇo rājasattamam
ācakṣva viṣayaṃ rājan yāvāṃs tava vaśe sthitaḥ
4so 'nyasya viṣaye rājño vastum icchāmy ahaṃ vibho
vacas te kartum icchāmi yathāśāstraṃ mahīpate
5ity uktaḥ sa tadā rājā brāhmaṇena yaśasvinā
muhur uṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata
6tam āsīnaṃ dhyāyamānaṃ rājānam amitaujasam
kaśmalaṃ sahasāgacchad bhānumantam iva grahaḥ
7samāśvāsya tato rājā vyapete kaśmale tadā
tato muhūrtād iva taṃ brāhmaṇaṃ vākyam abravīt
8pitṛpaitāmahe rājye vaśye janapade sati
viṣayaṃ nādhigacchāmi vicinvan pṛthivīm imām
9nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā
nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā
10nādhyagacchaṃ yadā tāsu tadā me kaśmalo 'bhavat
tato me kaśmalasyānte matiḥ punar upasthitā
11tayā na viṣayaṃ manye sarvo vā viṣayo mama
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama
uṣyatāṃ yāvad utsāho bhujyatāṃ yāvad iṣyate
12pitṛpaitāmahe rājye vaśye janapade sati
brūhi kāṃ buddhim āsthāya mamatvaṃ varjitaṃ tvayā
13kāṃ vā buddhiṃ viniścitya sarvo vai viṣayas tava
nāvaiṣi viṣayaṃ yena sarvo vā viṣayas tava
14janaka uvāca
14antavanta ihārambhā viditāḥ sarvakarmasu
nādhyagaccham ahaṃ yasmān mamedam iti yad bhavet
15kasyedam iti kasya svam iti vedavacas tathā
nādhyagaccham ahaṃ buddhyā mamedam iti yad bhavet
16etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā
śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama
17nāham ātmārtham icchāmi gandhān ghrāṇagatān api
tasmān me nirjitā bhūmir vaśe tiṣṭhati nityadā
18nāham ātmārtham icchāmi rasān āsye 'pi vartataḥ
āpo me nirjitās tasmād vaśe tiṣṭhanti nityadā
19nāham ātmārtham icchāmi rūpaṃ jyotiś ca cakṣuṣā
tasmān me nirjitaṃ jyotir vaśe tiṣṭhati nityadā
20nāham ātmārtham icchāmi sparśāṃs tvaci gatāś ca ye
tasmān me nirjito vāyur vaśe tiṣṭhati nityadā
21nāham ātmārtham icchāmi śabdāñ śrotragatān api
tasmān me nirjitāḥ śabdā vaśe tiṣṭhanti nityadā
22nāham ātmārtham icchāmi mano nityaṃ manontare
mano me nirjitaṃ tasmād vaśe tiṣṭhati nityadā
23devebhyaś ca pitṛbhyaś ca bhūtebhyo 'tithibhiḥ saha
ityarthaṃ sarva eveme samārambhā bhavanti vai
24tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt
tvajjijñāsārtham adyeha viddhi māṃ dharmam āgatam
25tvam asya brahmanābhasya buddhyārasyānivartinaḥ
sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ