Book 14 Chapter 31
1brāhmaṇa uvāca
1trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ
harṣaḥ stambho 'bhimānaś ca trayas te sāttvikā guṇāḥ
2śokaḥ krodho 'tisaṃrambho rājasās te guṇāḥ smṛtāḥ
svapnas tandrī ca mohaś ca trayas te tāmasā guṇāḥ
3etān nikṛtya dhṛtimān bāṇasaṃghair atandritaḥ
jetuṃ parān utsahate praśāntātmā jitendriyaḥ
4atra gāthāḥ kīrtayanti purākalpavido janāḥ
ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā
5samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu
jagrāha tarasā rājyam ambarīṣa iti śrutiḥ
6sa nigṛhya mahādoṣān sādhūn samabhipūjya ca
jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha
7bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ
eko doṣo 'vaśiṣṭas tu vadhyaḥ sa na hato mayā
8yena yukto jantur ayaṃ vaitṛṣṇyaṃ nādhigacchati
tṛṣṇārta iva nimnāni dhāvamāno na budhyate
9akāryam api yeneha prayuktaḥ sevate naraḥ
taṃ lobham asibhis tīkṣṇair nikṛntantaṃ nikṛntata
10lobhād dhi jāyate tṛṣṇā tataś cintā prasajyate
sa lipsamāno labhate bhūyiṣṭhaṃ rājasān guṇān
11sa tair guṇaiḥ saṃhatadehabandhanaḥ; punaḥ punar jāyati karma cehate
janmakṣaye bhinnavikīrṇadehaḥ; punar mṛtyuṃ gacchati janmani sve
12tasmād enaṃ samyag avekṣya lobhaṃ; nigṛhya dhṛtyātmani rājyam icchet
etad rājyaṃ nānyad astīti vidyād; yas tv atra rājā vijito mamaikaḥ
13iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā
ādhirājyaṃ puraskṛtya lobham ekaṃ nikṛntatā