Book 14 Chapter 30
1pitara ūcuḥ
1atrāpy udāharantīmam itihāsaṃ purātanam
śrutvā ca tat tathā kāryaṃ bhavatā dvijasattama
2alarko nāma rājarṣir abhavat sumahātapāḥ
dharmajñaḥ satyasaṃdhaś ca mahātmā sumahāvrataḥ
3sa sāgarāntāṃ dhanuṣā vinirjitya mahīm imām
kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe
4sthitasya vṛkṣamūle 'tha tasya cintā babhūva ha
utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate
5alarka uvāca
5manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ
anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ
6yad idaṃ cāpalān mūrteḥ sarvam etac cikīrṣati
manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān
7mana uvāca
7neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
8anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
9alarka uvāca
9āghrāya subahūn gandhāṃs tān eva pratigṛdhyati
tasmād ghrāṇaṃ prati śarān pratimokṣyāmy ahaṃ śitān
10ghrāṇa uvāca
10neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
11anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
12alarka uvāca
12iyaṃ svādūn rasān bhuktvā tān eva pratigṛdhyati
tasmāj jihvāṃ prati śarān pratimokṣyāmy ahaṃ śitān
13jihvovāca
13neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
14anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
15alarka uvāca
15spṛṣṭvā tvag vividhān sparśāṃs tān eva pratigṛdhyati
tasmāt tvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ
16tvag uvāca
16neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
17anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
18alarka uvāca
18śrutvā vai vividhāñ śabdāṃs tān eva pratigṛdhyati
tasmāc chrotraṃ prati śarān pratimokṣyāmy ahaṃ śitān
19śrotra uvāca
19neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti tato hāsyasi jīvitam
20anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
21alarka uvāca
21dṛṣṭvā vai vividhān bhāvāṃs tān eva pratigṛdhyati
tasmāc cakṣuḥ prati śarān pratimokṣyāmy ahaṃ śitān
22cakṣur uvāca
22neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
23anyān bāṇān samīkṣasva yais tvaṃ māṃ sūdayiṣyasi
tac chrutvā sa vicintyātha tato vacanam abravīt
24alarka uvāca
24iyaṃ niṣṭhā bahuvidhā prajñayā tv adhyavasyati
tasmād buddhiṃ prati śarān pratimokṣyāmy ahaṃ śitān
25buddhir uvāca
25neme bāṇās tariṣyanti mām alarka kathaṃ cana
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi
26pitara ūcuḥ
26tato 'larkas tapo ghoram āsthāyātha suduṣkaram
nādhyagacchat paraṃ śaktyā bāṇam eteṣu saptasu
susamāhitacetās tu tato 'cintayata prabhuḥ
27sa vicintya ciraṃ kālam alarko dvijasattama
nādhyagacchat paraṃ śreyo yogān matimatāṃ varaḥ
28sa ekāgraṃ manaḥ kṛtvā niścalo yogam āsthitaḥ
indriyāṇi jaghānāśu bāṇenaikena vīryavān
yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau
29vismitaś cāpi rājarṣir imāṃ gāthāṃ jagāda ha
aho kaṣṭaṃ yad asmābhiḥ pūrvaṃ rājyam anuṣṭhitam
iti paścān mayā jñātaṃ yogān nāsti paraṃ sukham
30iti tvam api jānīhi rāma mā kṣatriyāñ jahi
tapo ghoram upātiṣṭha tataḥ śreyo 'bhipatsyase
31brāhmaṇa uvāca
31ity uktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ
āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām