Book 14 Chapter 29
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
kārtavīryasya saṃvādaṃ samudrasya ca bhāmini
2kārtavīryārjuno nāma rājā bāhusahasravān
yena sāgaraparyantā dhanuṣā nirjitā mahī
3sa kadā cit samudrānte vicaran baladarpitaḥ
avākirac charaśataiḥ samudram iti naḥ śrutam
4taṃ samudro namaskṛtya kṛtāñjalir uvāca ha
mā muñca vīra nārācān brūhi kiṃ karavāṇi te
5madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ
vadhyante rājaśārdūla tebhyo dehy abhayaṃ vibho
6arjuna uvāca
6matsamo yadi saṃgrāme śarāsanadharaḥ kva cit
vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe
7samudra uvāca
7maharṣir jamadagnis te yadi rājan pariśrutaḥ
tasya putras tavātithyaṃ yathāvat kartum arhati
8tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ
sa tam āśramam āgamya rāmam evānvapadyata
9sa rāmapratikūlāni cakāra saha bandhubhiḥ
āyāsaṃ janayām āsa rāmasya ca mahātmanaḥ
10tatas tejaḥ prajajvāla rāmasyāmitatejasaḥ
pradahad ripusainyāni tadā kamalalocane
11tataḥ paraśum ādāya sa taṃ bāhusahasriṇam
ciccheda sahasā rāmo bāhuśākham iva drumam
12taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ
asīn ādāya śaktīś ca bhārgavaṃ paryavārayan
13rāmo 'pi dhanur ādāya ratham āruhya satvaraḥ
visṛjañ śaravarṣāṇi vyadhamat pārthivaṃ balam
14tatas tu kṣatriyāḥ ke cij jamadagniṃ nihatya ca
viviśur giridurgāṇi mṛgāḥ siṃhārditā iva
15teṣāṃ svavihitaṃ karma tadbhayān nānutiṣṭhatām
prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt
16ta ete dramiḍāḥ kāśāḥ puṇḍrāś ca śabaraiḥ saha
vṛṣalatvaṃ parigatā vyutthānāt kṣatradharmataḥ
17tatas tu hatavīrāsu kṣatriyāsu punaḥ punaḥ
dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata
18ekaviṃśatimedhānte rāmaṃ vāg aśarīriṇī
divyā provāca madhurā sarvalokapariśrutā
19rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi
kṣatrabandhūn imān prāṇair viprayojya punaḥ punaḥ
20tathaiva taṃ mahātmānam ṛcīkapramukhās tadā
pitāmahā mahābhāga nivartasvety athābruvan
21pitur vadham amṛṣyaṃs tu rāmaḥ provāca tān ṛṣīn
nārhantīha bhavanto māṃ nivārayitum ity uta
22pitara ūcuḥ
22nārhase kṣatrabandhūṃs tvaṃ nihantuṃ jayatāṃ vara
na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān