Book 14 Chapter 26
1brāhmaṇa uvāca
1ekaḥ śāstā na dvitīyo 'sti śāstā; yathā niyukto 'smi tathā carāmi
hṛdy eṣa tiṣṭhan puruṣaḥ śāsti śāstā; tenaiva yuktaḥ pravaṇād ivodakam
2eko gurur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
tenānuśiṣṭā guruṇā sadaiva; parābhūtā dānavāḥ sarva eva
3eko bandhur nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
tenānuśiṣṭā bāndhavā bandhumantaḥ; saptarṣayaḥ sapta divi prabhānti
4ekaḥ śrotā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
tasmin gurau guruvāsaṃ niruṣya; śakro gataḥ sarvalokāmaratvam
5eko dveṣṭā nāsti tato dvitīyo; yo hṛcchayas tam aham anubravīmi
tenānuśiṣṭā guruṇā sadaiva; lokadviṣṭāḥ pannagāḥ sarva eva
6atrāpy udāharantīmam itihāsaṃ purātanam
prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam
7devarṣayaś ca nāgāś ca asurāś ca prajāpatim
paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti
8teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām
om ity ekākṣaraṃ brahma te śrutvā prādravan diśaḥ
9teṣāṃ prādravamāṇānām upadeśārtham ātmanaḥ
sarpāṇāṃ daśane bhāvaḥ pravṛttaḥ pūrvam eva tu
10asurāṇāṃ pravṛttas tu dambhabhāvaḥ svabhāvajaḥ
dānaṃ devā vyavasitā damam eva maharṣayaḥ
11ekaṃ śāstāram āsādya śabdenaikena saṃskṛtāḥ
nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ
12śṛṇoty ayaṃ procyamānaṃ gṛhṇāti ca yathātatham
pṛcchatas tāvato bhūyo gurur anyo 'numanyate
13tasya cānumate karma tataḥ paścāt pravartate
gurur boddhā ca śatruś ca dveṣṭā ca hṛdi saṃśritaḥ
14pāpena vicaraṃl loke pāpacārī bhavaty ayam
śubhena vicaraṃl loke śubhacārī bhavaty uta
15kāmacārī tu kāmena ya indriyasukhe rataḥ
vratavārī sadaivaiṣa ya indriyajaye rataḥ
16apetavratakarmā tu kevalaṃ brahmaṇi śritaḥ
brahmabhūtaś caraṃl loke brahmacārī bhavaty ayam
17brahmaiva samidhas tasya brahmāgnir brahmasaṃstaraḥ
āpo brahma gurur brahma sa brahmaṇi samāhitaḥ
18etad etādṛśaṃ sūkṣmaṃ brahmacaryaṃ vidur budhāḥ
viditvā cānvapadyanta kṣetrajñenānudarśinaḥ