Book 14 Chapter 24
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
nāradasya ca saṃvādam ṛṣer devamatasya ca
2devamata uvāca
2jantoḥ saṃjāyamānasya kiṃ nu pūrvaṃ pravartate
prāṇo 'pānaḥ samāno vā vyāno vodāna eva ca
3nārada uvāca
3yenāyaṃ sṛjyate jantus tato 'nyaḥ pūrvam eti tam
prāṇadvaṃdvaṃ ca vijñeyaṃ tiryagaṃ cordhvagaṃ ca yat
4devamata uvāca
4kenāyaṃ sṛjyate jantuḥ kaś cānyaḥ pūrvam eti tam
prāṇadvaṃdvaṃ ca me brūhi tiryag ūrdhvaṃ ca niścayāt
5nārada uvāca
5saṃkalpāj jāyate harṣaḥ śabdād api ca jāyate
rasāt saṃjāyate cāpi rūpād api ca jāyate
6sparśāt saṃjāyate cāpi gandhād api ca jāyate
etad rūpam udānasya harṣo mithunasaṃbhavaḥ
7kāmāt saṃjāyate śukraṃ kāmāt saṃjāyate rasaḥ
samānavyānajanite sāmānye śukraśoṇite
8śukrāc choṇitasaṃsṛṣṭāt pūrvaṃ prāṇaḥ pravartate
prāṇena vikṛte śukre tato 'pānaḥ pravartate
9prāṇāpānāv idaṃ dvaṃdvam avāk cordhvaṃ ca gacchataḥ
vyānaḥ samānaś caivobhau tiryag dvaṃdvatvam ucyate
10agnir vai devatāḥ sarvā iti vedasya śāsanam
saṃjāyate brāhmaṇeṣu jñānaṃ buddhisamanvitam
11tasya dhūmas tamorūpaṃ rajo bhasma suretasaḥ
sattvaṃ saṃjāyate tasya yatra prakṣipyate haviḥ
12āghārau samāno vyānaś ca iti yajñavido viduḥ
prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
13nirdvaṃdvam iti yat tv etat tan me nigadataḥ śṛṇu
14ahorātram idaṃ dvaṃdvaṃ tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
15ubhe caivāyane dvaṃdvaṃ tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
16ubhe satyānṛte dvaṃdvaṃ tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
17ubhe śubhāśubhe dvaṃdvaṃ tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
18sac cāsac caiva tad dvaṃdvaṃ tayor madhye hutāśanaḥ
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ
19prathamaṃ samāno vyāno vyasyate karma tena tat
tṛtīyaṃ tu samānena punar eva vyavasyate
20śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam
etad rūpam udānasya paramaṃ brāhmaṇā viduḥ