Book 14 Chapter 21
1brāhmaṇa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
nibodha daśahotṝṇāṃ vidhānam iha yādṛśam
2sarvam evātra vijñeyaṃ cittaṃ jñānam avekṣate
retaḥ śarīrabhṛtkāye vijñātā tu śarīrabhṛt
3śarīrabhṛd gārhapatyas tasmād anyaḥ praṇīyate
tataś cāhavanīyas tu tasmin saṃkṣipyate haviḥ
4tato vācaspatir jajñe samānaḥ paryavekṣate
rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ
5brāhmaṇy uvāca
5kasmād vāg abhavat pūrvaṃ kasmāt paścān mano 'bhavat
manasā cintitaṃ vākyaṃ yadā samabhipadyate
6kena vijñānayogena matiś cittaṃ samāsthitā
samunnītā nādhyagacchat ko vaināṃ pratiṣedhati
7brāhmaṇa uvāca
7tām apānaḥ patir bhūtvā tasmāt preṣyaty apānatām
tāṃ matiṃ manasaḥ prāhur manas tasmād avekṣate
8praśnaṃ tu vāṅmanasor māṃ yasmāt tvam anupṛcchasi
tasmāt te vartayiṣyāmi tayor eva samāhvayam
9ubhe vāṅmanasī gatvā bhūtātmānam apṛcchatām
āvayoḥ śreṣṭham ācakṣva chindhi nau saṃśayaṃ vibho
10mana ity eva bhagavāṃs tadā prāha sarasvatīm
ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha
11sthāvaraṃ jaṅgamaṃ caiva viddhy ubhe manasī mama
sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava
12yas tu te viṣayaṃ gacchen mantro varṇaḥ svaro 'pi vā
tan mano jaṅgamaṃ nāma tasmād asi garīyasī
13yasmād asi ca mā vocaḥ svayam abhyetya śobhane
tasmād ucchvāsam āsādya na vakṣyasi sarasvati
14prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati
preryamāṇā mahābhāge vinā prāṇam apānatī
prajāpatim upādhāvat prasīda bhagavann iti
15tataḥ prāṇaḥ prādurabhūd vācam āpyāyayan punaḥ
tasmād ucchvāsam āsādya na vāg vadati karhi cit
16ghoṣiṇī jātanirghoṣā nityam eva pravartate
tayor api ca ghoṣiṇyor nirghoṣaiva garīyasī
17gaur iva prasravaty eṣā rasam uttamaśālinī
satataṃ syandate hy eṣā śāśvataṃ brahmavādinī
18divyādivyaprabhāvena bhāratī gauḥ śucismite
etayor antaraṃ paśya sūkṣmayoḥ syandamānayoḥ
19anutpanneṣu vākyeṣu codyamānā sisṛkṣayā
kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī
20prāṇena yā saṃbhavate śarīre; prāṇād apānaṃ pratipadyate ca
udānabhūtā ca visṛjya dehaṃ; vyānena sarvaṃ divam āvṛṇoti
21tataḥ samāne pratitiṣṭhatīha; ity eva pūrvaṃ prajajalpa cāpi
tasmān manaḥ sthāvaratvād viśiṣṭaṃ; tathā devī jaṅgamatvād viśiṣṭā