Book 14 Chapter 17
1vāsudeva uvāca
1tatas tasyopasaṃgṛhya pādau praśnān sudurvacān
papraccha tāṃś ca sarvān sa prāha dharmabhṛtāṃ varaḥ
2kāśyapa uvāca
2kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate
kathaṃ kaṣṭāc ca saṃsārāt saṃsaran parimucyate
3ātmānaṃ vā kathaṃ yuktvā tac charīraṃ vimuñcati
śarīrataś ca nirmuktaḥ katham anyat prapadyate
4kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ
upabhuṅkte kva vā karma videhasyopatiṣṭhati
5brāhmaṇa uvāca
5evaṃ saṃcoditaḥ siddhaḥ praśnāṃs tān pratyabhāṣata
ānupūrvyeṇa vārṣṇeya yathā tan me vacaḥ śṛṇu
6siddha uvāca
6āyuḥkīrtikarāṇīha yāni karmāṇi sevate
śarīragrahaṇe 'nyasmiṃs teṣu kṣīṇeṣu sarvaśaḥ
7āyuḥkṣayaparītātmā viparītāni sevate
buddhir vyāvartate cāsya vināśe pratyupasthite
8sattvaṃ balaṃ ca kālaṃ cāpy aviditvātmanas tathā
ativelam upāśnāti tair viruddhāny anātmavān
9yadāyam atikaṣṭāni sarvāṇy upaniṣevate
atyartham api vā bhuṅkte na vā bhuṅkte kadā cana
10duṣṭānnaṃ viṣamānnaṃ ca so 'nyonyena virodhi ca
guru vāpi samaṃ bhuṅkte nātijīrṇe 'pi vā punaḥ
11vyāyāmam atimātraṃ vā vyavāyaṃ copasevate
satataṃ karmalobhād vā prāptaṃ vegavidhāraṇam
12rasātiyuktam annaṃ vā divāsvapnaṃ niṣevate
apakvānāgate kāle svayaṃ doṣān prakopayan
13svadoṣakopanād rogaṃ labhate maraṇāntikam
atha codbandhanādīni parītāni vyavasyati
14tasya taiḥ kāraṇair jantoḥ śarīrāc cyavate yathā
jīvitaṃ procyamānaṃ tad yathāvad upadhāraya
15ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ
śarīram anuparyeti sarvān prāṇān ruṇaddhi vai
16atyarthaṃ balavān ūṣmā śarīre parikopitaḥ
bhinatti jīvasthānāni tāni marmāṇi viddhi ca
17tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran
śarīraṃ tyajate jantuś chidyamāneṣu marmasu
vedanābhiḥ parītātmā tad viddhi dvijasattama
18jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ
dṛśyante saṃtyajantaś ca śarīrāṇi dvijarṣabha
19garbhasaṃkramaṇe cāpi marmaṇām atisarpaṇe
tādṛśīm eva labhate vedanāṃ mānavaḥ punaḥ
20bhinnasaṃdhir atha kledam adbhiḥ sa labhate naraḥ
yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati
śaityāt prakupitaḥ kāye tīvravāyusamīritaḥ
21yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ
sa gacchaty ūrdhvago vāyuḥ kṛcchrān muktvā śarīriṇam
22śarīraṃ ca jahāty eva nirucchvāsaś ca dṛśyate
nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ
23brahmaṇā saṃparityakto mṛta ity ucyate naraḥ
srotobhir yair vijānāti indriyārthāñ śarīrabhṛt
tair eva na vijānāti prāṇam āhārasaṃbhavam
24tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ
teṣāṃ yad yad bhaved yuktaṃ saṃnipāte kva cit kva cit
tat tan marma vijānīhi śāstradṛṣṭaṃ hi tat tathā
25teṣu marmasu bhinneṣu tataḥ sa samudīrayan
āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai
tataḥ sa cetano jantur nābhijānāti kiṃ cana
26tamasā saṃvṛtajñānaḥ saṃvṛteṣv atha marmasu
sa jīvo niradhiṣṭhānaś cāvyate mātariśvanā
27tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam
niṣkrāman kampayaty āśu tac charīram acetanam
28sa jīvaḥ pracyutaḥ kāyāt karmabhiḥ svaiḥ samāvṛtaḥ
aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpair vāpy upapadyate
29brāhmaṇā jñānasaṃpannā yathāvac chrutaniścayāḥ
itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ
30yathāndhakāre khadyotaṃ līyamānaṃ tatas tataḥ
cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ
31paśyanty evaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā
cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam
32tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ
karmabhūmir iyaṃ bhūmir yatra tiṣṭhanti jantavaḥ
33tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ
ihaivoccāvacān bhogān prāpnuvanti svakarmabhiḥ
34ihaivāśubhakarmā tu karmabhir nirayaṃ gataḥ
avāk sa niraye pāpo mānavaḥ pacyate bhṛśam
tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ
35ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣv avasthitāḥ
kīrtyamānāni tānīha tattvataḥ saṃnibodha me
tac chrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt
36tārārūpāṇi sarvāṇi yac caitac candramaṇḍalam
yac ca vibhrājate loke svabhāsā sūryamaṇḍalam
sthānāny etāni jānīhi narāṇāṃ puṇyakarmaṇām
37karmakṣayāc ca te sarve cyavante vai punaḥ punaḥ
tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ
38na tatrāpy asti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam
ity etā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ
39upapattiṃ tu garbhasya vakṣyāmy aham ataḥ param
yathāvat tāṃ nigadataḥ śṛṇuṣvāvahito dvija