Book 14 Chapter 16
1janamejaya uvāca
1sabhāyāṃ vasatos tasyāṃ nihatyārīn mahātmanoḥ
keśavārjunayoḥ kā nu kathā samabhavad dvija
2vaiśaṃpāyana uvāca
2kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam
tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ
3tataḥ kaṃ cit sabhoddeśaṃ svargoddeśasamaṃ nṛpa
yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau
4tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo 'rjunaḥ
nirīkṣya tāṃ sabhāṃ ramyām idaṃ vacanam abravīt
5viditaṃ te mahābāho saṃgrāme samupasthite
māhātmyaṃ devakīmātas tac ca te rūpam aiśvaram
6yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt
tat sarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ
7mama kautūhalaṃ tv asti teṣv artheṣu punaḥ prabho
bhavāṃś ca dvārakāṃ gantā nacirād iva mādhava
8evam uktas tataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata
pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ
9śrāvitas tvaṃ mayā guhyaṃ jñāpitaś ca sanātanam
dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃś ca śāśvatān
10abuddhvā yan na gṛhṇīthās tan me sumahad apriyam
nūnam aśraddadhāno 'si durmedhāś cāsi pāṇḍava
11sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane
na śakyaṃ tan mayā bhūyas tathā vaktum aśeṣataḥ
12paraṃ hi brahma kathitaṃ yogayuktena tan mayā
itihāsaṃ tu vakṣyāmi tasminn arthe purātanam
13yathā tāṃ buddhim āsthāya gatim agryāṃ gamiṣyasi
śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me
14āgacchad brāhmaṇaḥ kaś cit svargalokād ariṃdama
brahmalokāc ca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat
15asmābhiḥ paripṛṣṭaś ca yad āha bharatarṣabha
divyena vidhinā pārtha tac chṛṇuṣvāvicārayan
16brāhmaṇa uvāca
16mokṣadharmaṃ samāśritya kṛṣṇa yan mānupṛcchasi
bhūtānām anukampārthaṃ yan mohacchedanaṃ prabho
17tat te 'haṃ saṃpravakṣyāmi yathāvan madhusūdana
śṛṇuṣvāvahito bhūtvā gadato mama mādhava
18kaś cid vipras tapoyuktaḥ kāśyapo dharmavittamaḥ
āsasāda dvijaṃ kaṃ cid dharmāṇām āgatāgamam
19gatāgate subahuśo jñānavijñānapāragam
lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ
20jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ
draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim
21carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam
dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ
22antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ
tathaivāntarhitaiḥ siddhair yāntaṃ cakradharaiḥ saha
23saṃbhāṣamāṇam ekānte samāsīnaṃ ca taiḥ saha
yadṛcchayā ca gacchantam asaktaṃ pavanaṃ yathā
24taṃ samāsādya medhāvī sa tadā dvijasattamaḥ
caraṇau dharmakāmo vai tapasvī susamāhitaḥ
pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ
25vismitaś cādbhutaṃ dṛṣṭvā kāśyapas taṃ dvijottamam
paricāreṇa mahatā guruṃ vaidyam atoṣayat
26prītātmā copapannaś ca śrutacāritrasaṃyutaḥ
bhāvena toṣayac cainaṃ guruvṛttyā paraṃtapaḥ
27tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ
siddhiṃ parām abhiprekṣya śṛṇu tan me janārdana
28vividhaiḥ karmabhis tāta puṇyayogaiś ca kevalaiḥ
gacchantīha gatiṃ martyā devaloke 'pi ca sthitim
29na kva cit sukham atyantaṃ na kva cic chāśvatī sthitiḥ
sthānāc ca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ
30aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt
kāmamanyuparītena tṛṣṇayā mohitena ca
31punaḥ punaś ca maraṇaṃ janma caiva punaḥ punaḥ
āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ
32mātaro vividhā dṛṣṭāḥ pitaraś ca pṛthagvidhāḥ
sukhāni ca vicitrāṇi duḥkhāni ca mayānagha
33priyair vivāso bahuśaḥ saṃvāsaś cāpriyaiḥ saha
dhananāśaś ca saṃprāpto labdhvā duḥkhena tad dhanam
34avamānāḥ sukaṣṭāś ca parataḥ svajanāt tathā
śārīrā mānasāś cāpi vedanā bhṛśadāruṇāḥ
35prāptā vimānanāś cogrā vadhabandhāś ca dāruṇāḥ
patanaṃ niraye caiva yātanāś ca yamakṣaye
36jarā rogāś ca satataṃ vāsanāni ca bhūriśaḥ
loke 'sminn anubhūtāni dvaṃdvajāni bhṛśaṃ mayā
37tataḥ kadā cin nirvedān nikārān nikṛtena ca
lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā
tataḥ siddhir iyaṃ prāptā prasādād ātmano mayā
38nāhaṃ punar ihāgantā lokān ālokayāmy aham
ā siddher ā prajāsargād ātmano me gatiḥ śubhā
39upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā
itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ
brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ
40nāhaṃ punar ihāgantā martyalokaṃ paraṃtapa
prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te
41yadīpsur upapannas tvaṃ tasya kālo 'yam āgataḥ
abhijāne ca tad ahaṃ yadarthaṃ mā tvam āgataḥ
acirāt tu gamiṣyāmi yenāhaṃ tvām acūcudam
42bhṛśaṃ prīto 'smi bhavataś cāritreṇa vicakṣaṇa
paripṛccha yāvad bhavate bhāṣeyaṃ yat tavepsitam
43bahu manye ca te buddhiṃ bhṛśaṃ saṃpūjayāmi ca
yenāhaṃ bhavatā buddho medhāvī hy asi kāśyapa