Book 14 Chapter 14
1vaiśaṃpāyana uvāca
1evaṃ bahuvidhair vākyair munibhis tais tapodhanaiḥ
samāśvasyata rājarṣir hatabandhur yudhiṣṭhiraḥ
2so 'nunīto bhagavatā viṣṭaraśravasā svayam
dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ
3nāradenātha bhīmena nakulena ca pārthivaḥ
kṛṣṇayā sahadevena vijayena ca dhīmatā
4anyaiś ca puruṣavyāghrair brāhmaṇaiḥ śāstradṛṣṭibhiḥ
vyajahāc chokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam
5arcayām āsa devāṃś ca brāhmaṇāṃś ca yudhiṣṭhiraḥ
kṛtvātha pretakāryāṇi bandhūnāṃ sa punar nṛpaḥ
anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām
6praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam
vyāsaṃ ca nāradaṃ caiva tāṃś cānyān abravīn nṛpaḥ
7āśvāsito 'haṃ prāg vṛddhair bhavadbhir munipuṃgavaiḥ
na sūkṣmam api me kiṃ cid vyalīkam iha vidyate
8arthaś ca sumahān prāpto yena yakṣyāmi devatāḥ
puraskṛtyeha bhavataḥ samāneṣyāmahe makham
9himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha
bahvāścaryo hi deśaḥ sa śrūyate dvijasattama
10tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam
devarṣiṇā nāradena devasthānena caiva ha
11nābhāgadheyaḥ puruṣaḥ kaś cid evaṃvidhān gurūn
labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān
12evam uktās tu te rājñā sarva eva maharṣayaḥ
abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau
paśyatām eva sarveṣāṃ tatraivādarśanaṃ yayuḥ
13tato dharmasuto rājā tatraivopāviśat prabhuḥ
evaṃ nātimahān kālaḥ sa teṣām abhyavartata
14kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā
mahādānāni viprebhyo dadatām aurdhvadaihikam
15bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana
sahito dhṛtarāṣṭreṇa pradadāv aurdhvadaihikam
16tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ
dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam
17sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram
anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha