Book 14 Chapter 13
1vāsudeva uvāca
1na bāhyaṃ dravyam utsṛjya siddhir bhavati bhārata
śārīraṃ dravyam utsṛjya siddhir bhavati vā na vā
2bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ
yo dharmo yat sukhaṃ caiva dviṣatām astu tat tathā
3dvyakṣaras tu bhaven mṛtyus tryakṣaraṃ brahma śāśvatam
mameti dvyakṣaro mṛtyur na mameti ca śāśvatam
4brahma mṛtyuś ca tau rājann ātmany eva vyavasthitau
adṛśyamānau bhūtāni yodhayetām asaṃśayam
5avināśo 'sya sattvasya niyato yadi bhārata
bhittvā śarīraṃ bhūtānām ahiṃsāṃ pratipadyate
6labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām
mamatvaṃ yasya naiva syāt kiṃ tayā sa kariṣyati
7atha vā vasataḥ pārtha vane vanyena jīvataḥ
mamatā yasya dravyeṣu mṛtyor āsye sa vartate
8bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata
yan na paśyati tad bhūtaṃ mucyate sa mahābhayāt
9kāmātmānaṃ na praśaṃsanti loke; na cākāmāt kā cid asti pravṛttiḥ
dānaṃ hi vedādhyayanaṃ tapaś ca; kāmena karmāṇi ca vaidikāni
10vrataṃ yajñān niyamān dhyānayogān; kāmena yo nārabhate viditvā
yad yad dhy ayaṃ kāmayate sa dharmo; na yo dharmo niyamas tasya mūlam
11atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ
śṛṇu saṃkīrtyamānās tā nikhilena yudhiṣṭhira
12nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kena cit
yo māṃ prayatate hantuṃ jñātvā praharaṇe balam
tasya tasmin praharaṇe punaḥ prādurbhavāmy aham
13yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ
jaṅgameṣv iva karmātmā punaḥ prādurbhavāmy aham
14yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ
sthāvareṣv iva śāntātmā tasya prādurbhavāmy aham
15yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ
bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate
16yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ
tatas tapasi tasyātha punaḥ prādurbhavāmy aham
17yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ
tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca
avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ
18tasmāt tvam api taṃ kāmaṃ yajñair vividhadakṣiṇaiḥ
dharmaṃ kuru mahārāja tatra te sa bhaviṣyati
19yajasva vājimedhena vidhivad dakṣiṇāvatā
anyaiś ca vividhair yajñaiḥ samṛddhair āptadakṣiṇaiḥ
20mā te vyathāstu nihatān bandhūn vīkṣya punaḥ punaḥ
na śakyās te punar draṣṭuṃ ye hatāsmin raṇājire
21sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ
loke kīrtiṃ parāṃ prāpya gatim agryāṃ gamiṣyasi