Book 14 Chapter 12
1vāsudeva uvāca
1dvividho jāyate vyādhiḥ śārīro mānasas tathā
parasparaṃ tayor janma nirdvaṃdvaṃ nopalabhyate
2śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ
mānaso jāyate vyādhir manasy eveti niścayaḥ
3śītoṣṇe caiva vāyuś ca guṇā rājañ śarīrajāḥ
teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate
4sattvaṃ rajas tamaś ceti trayas tv ātmaguṇāḥ smṛtāḥ
teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam
teṣām anyatamotseke vidhānam upadiśyate
5harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate
kaś cid duḥkhe vartamānaḥ sukhasya smartum icchati
kaś cit sukhe vartamāno duḥkhasya smartum icchati
6sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā
smartum icchasi kaunteya diṣṭaṃ hi balavattaram
7atha vā te svabhāvo 'yaṃ yena pārthāvakṛṣyase
dṛṣṭvā sabhāgatāṃ kṛṣṇām ekavastrāṃ rajasvalām
miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi
8pravrājanaṃ ca nagarād ajinaiś ca vivāsanam
mahāraṇyanivāsaś ca na tasya smartum icchasi
9jaṭāsurāt parikleśaś citrasenena cāhavaḥ
saindhavāc ca parikleśo na tasya smartum icchasi
10punar ajñātacaryāyāṃ kīcakena padā vadhaḥ
yājñasenyās tadā pārtha na tasya smartum icchasi
11yac ca te droṇabhīṣmābhyāṃ yuddham āsīd ariṃdama
manasaikena yoddhavyaṃ tat te yuddham upasthitam
tasmād abhyupagantavyaṃ yuddhāya bharatarṣabha
12param avyaktarūpasya paraṃ muktvā svakarmabhiḥ
yatra naiva śaraiḥ kāryaṃ na bhṛtyair na ca bandhubhiḥ
ātmanaikena yoddhavyaṃ tat te yuddham upasthitam
13tasminn anirjite yuddhe kām avasthāṃ gamiṣyasi
etaj jñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi
14etāṃ buddhiṃ viniścitya bhūtānām āgatiṃ gatim
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam