Book 14 Chapter 11
1vaiśaṃpāyana uvāca
1ity ukte nṛpatau tasmin vyāsenādbhutakarmaṇā
vāsudevo mahātejās tato vacanam ādade
2taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam
upaplutam ivādityaṃ sadhūmam iva pāvakam
3nirviṇṇamanasaṃ pārthaṃ jñātvā vṛṣṇikulodvahaḥ
āśvāsayan dharmasutaṃ pravaktum upacakrame
4vāsudeva uvāca
4sarvaṃ jihmaṃ mṛtyupadam ārjavaṃ brahmaṇaḥ padam
etāvāñ jñānaviṣayaḥ kiṃ pralāpaḥ kariṣyati
5naiva te niṣṭhitaṃ karma naiva te śatravo jitāḥ
kathaṃ śatruṃ śarīrastham ātmānaṃ nāvabudhyase
6atra te vartayiṣyāmi yathādharmaṃ yathāśrutam
indrasya saha vṛtreṇa yathā yuddham avartata
7vṛtreṇa pṛthivī vyāptā purā kila narādhipa
dṛṣṭvā sa pṛthivīṃ vyāptāṃ gandhasya viṣaye hṛte
dharāharaṇadurgandho viṣayaḥ samapadyata
8śatakratuś cukopātha gandhasya viṣaye hṛte
vṛtrasya sa tataḥ kruddho vajraṃ ghoram avāsṛjat
9sa vadhyamāno vajreṇa pṛthivyāṃ bhūritejasā
viveśa sahasaivāpo jagrāha viṣayaṃ tataḥ
10vyāptāsv athāpsu vṛtreṇa rase ca viṣaye hṛte
śatakratur abhikruddhas tāsu vajram avāsṛjat
11sa vadhyamāno vajreṇa salile bhūritejasā
viveśa sahasā jyotir jagrāha viṣayaṃ tataḥ
12vyāpte jyotiṣi vṛtreṇa rūpe 'tha viṣaye hṛte
śatakratur abhikruddhas tatra vajram avāsṛjat
13sa vadhyamāno vajreṇa subhṛśaṃ bhūritejasā
viveśa sahasā vāyuṃ jagrāha viṣayaṃ tataḥ
14vyāpte vāyau tu vṛtreṇa sparśe 'tha viṣaye hṛte
śatakratur abhikruddhas tatra vajram avāsṛjat
15sa vadhyamāno vajreṇa tasminn amitatejasā
ākāśam abhidudrāva jagrāha viṣayaṃ tataḥ
16ākāśe vṛtrabhūte ca śabde ca viṣaye hṛte
śatakratur abhikruddhas tatra vajram avāsṛjat
17sa vadhyamāno vajreṇa tasminn amitatejasā
viveśa sahasā śakraṃ jagrāha viṣayaṃ tataḥ
18tasya vṛtragṛhītasya mohaḥ samabhavan mahān
rathaṃtareṇa taṃ tāta vasiṣṭhaḥ pratyabodhayat
19tato vṛtraṃ śarīrasthaṃ jaghāna bharatarṣabha
śatakratur adṛśyena vajreṇetīha naḥ śrutam
20idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu
ṛṣibhiś ca mama proktaṃ tan nibodha narādhipa