Book 14 Chapter 10
1indra uvāca
1evam etad brahmabalaṃ garīyo; na brahmataḥ kiṃ cid anyad garīyaḥ
āvikṣitasya tu balaṃ na mṛṣye; vajram asmai prahariṣyāmi ghoram
2dhṛtarāṣṭra prahito gaccha maruttaṃ; saṃvartena sahitaṃ taṃ vadasva
bṛhaspatiṃ tvam upaśikṣasva rājan; vajraṃ vā te prahariṣyāmi ghoram
3vyāsa uvāca
3tato gatvā dhṛtarāṣṭro narendraṃ; provācedaṃ vacanaṃ vāsavasya
gandharvaṃ māṃ dhṛtarāṣṭraṃ nibodha; tvām āgataṃ vaktukāmaṃ narendra
4aindraṃ vākyaṃ śṛṇu me rājasiṃha; yat prāha lokādhipatir mahātmā
bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva; vajraṃ vā te prahariṣyāmi ghoram
vacaś ced etan na kariṣyase me; prāhaitad etāvad acintyakarmā
5marutta uvāca
5tvaṃ caivaitad vettha puraṃdaraś ca; viśvedevā vasavaś cāśvinau ca
mitradrohe niṣkṛtir vai yathaiva; nāstīti lokeṣu sadaiva vādaḥ
6bṛhaspatir yājayitā mahendraṃ; devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham
saṃvarto māṃ yājayitādya rājan; na te vākyaṃ tasya vā rocayāmi
7gandharva uvāca
7ghoro nādaḥ śrūyate vāsavasya; nabhastale garjato rājasiṃha
vyaktaṃ vajraṃ mokṣyate te mahendraḥ; kṣemaṃ rājaṃś cintyatām eṣa kālaḥ
8vyāsa uvāca
8ity evam ukto dhṛtarāṣṭreṇa rājā; śrutvā nādaṃ nadato vāsavasya
taponityaṃ dharmavidāṃ variṣṭhaṃ; saṃvartaṃ taṃ jñāpayām āsa kāryam
9marutta uvāca
9imam aśmānaṃ plavamānam ārād; adhvā dūraṃ tena na dṛśyate 'dya
prapadye 'haṃ śarma viprendra tvattaḥ; prayaccha tasmād abhayaṃ vipramukhya
10ayam āyāti vai vajrī diśo vidyotayan daśa
amānuṣeṇa ghoreṇa sadasyās trāsitā hi naḥ
11saṃvarta uvāca
11bhayaṃ śakrād vyetu te rājasiṃha; praṇotsye 'haṃ bhayam etat sughoram
saṃstambhinyā vidyayā kṣipram eva; mā bhais tvam asmād bhava cāpi pratītaḥ
12ahaṃ saṃstambhayiṣyāmi mā bhais tvaṃ śakrato nṛpa
sarveṣām eva devānāṃ kṣapitāny āyudhāni me
13diśo vajraṃ vrajatāṃ vāyur etu; varṣaṃ bhūtvā nipatatu kānaneṣu
āpaḥ plavantv antarikṣe vṛthā ca; saudāminī dṛśyatāṃ mā bibhas tvam
14atho vahnis trātu vā sarvatas te; kāmaṃ varṣaṃ varṣatu vāsavo vā
vajraṃ tathā sthāpayatāṃ ca vāyur; mahāghoraṃ plavamānaṃ jalaughaiḥ
15marutta uvāca
15ghoraḥ śabdaḥ śrūyate vai mahāsvano; vajrasyaiṣa sahito mārutena
ātmā hi me pravyathate muhur muhur; na me svāsthyaṃ jāyate cādya vipra
16saṃvarta uvāca
16vajrād ugrād vyetu bhayaṃ tavādya; vāto bhūtvā hanmi narendra vajram
bhayaṃ tyaktvā varam anyaṃ vṛṇīṣva; kaṃ te kāmaṃ tapasā sādhayāmi
17marutta uvāca
17indraḥ sākṣāt sahasābhyetu vipra; havir yajñe pratigṛhṇātu caiva
svaṃ svaṃ dhiṣṇyaṃ caiva juṣantu devāḥ; sutaṃ somaṃ pratigṛhṇantu caiva
18saṃvarta uvāca
18ayam indro haribhir āyāti rājan; devaiḥ sarvaiḥ sahitaḥ somapīthī
mantrāhūto yajñam imaṃ mayādya; paśyasvainaṃ mantravisrastakāyam
19vyāsa uvāca
19tato devaiḥ sahito devarājo; rathe yuktvā tān harīn vājimukhyān
āyād yajñam adhi rājñaḥ pipāsur; āvikṣitasyāprameyasya somam
20tam āyāntaṃ sahitaṃ devasaṃghaiḥ; pratyudyayau sapurodhā maruttaḥ
cakre pūjāṃ devarājāya cāgryāṃ; yathāśāstraṃ vidhivat prīyamāṇaḥ
21saṃvarta uvāca
21svāgataṃ te puruhūteha vidvan; yajño 'dyāyaṃ saṃnihite tvayīndra
śośubhyate balavṛtraghna bhūyaḥ; pibasva somaṃ sutam udyataṃ mayā
22marutta uvāca
22śivena māṃ paśya namaś ca te 'stu; prāpto yajñaḥ saphalaṃ jīvitaṃ me
ayaṃ yajñaṃ kurute me surendra; bṛhaspater avaro janmanā yaḥ
23indra uvāca
23jānāmi te gurum enaṃ tapodhanaṃ; bṛhaspater anujaṃ tigmatejasam
yasyāhvānād āgato 'haṃ narendra; prītir me 'dya tvayi manuḥ pranaṣṭaḥ
24saṃvarta uvāca
24yadi prītas tvam asi vai devarāja; tasmāt svayaṃ śādhi yajñe vidhānam
svayaṃ sarvān kuru mārgān surendra; jānātv ayaṃ sarvalokaś ca deva
25vyāsa uvāca
25evam uktas tv āṅgirasena śakraḥ; samādideśa svayam eva devān
sabhāḥ kriyantām āvasathāś ca mukhyāḥ; sahasraśaś citrabhaumāḥ samṛddhāḥ
26kḷptasthūṇāḥ kurutārohaṇāni; gandharvāṇām apsarasāṃ ca śīghram
yeṣu nṛtyerann apsarasaḥ sahasraśaḥ; svargoddeśaḥ kriyatāṃ yajñavāṭaḥ
27ity uktās te cakrur āśu pratītā; divaukasaḥ śakravākyān narendra
tato vākyaṃ prāha rājānam indraḥ; prīto rājan pūjayāno maruttam
28eṣa tvayāham iha rājan sametya; ye cāpy anye tava pūrve narendrāḥ
sarvāś cānyā devatāḥ prīyamāṇā; havis tubhyaṃ pratigṛhṇantu rājan
29āgneyaṃ vai lohitam ālabhantāṃ; vaiśvadevaṃ bahurūpaṃ virājan
nīlaṃ cokṣāṇaṃ medhyam abhyālabhantāṃ; calac chiśnaṃ matpradiṣṭaṃ dvijendrāḥ
30tato yajño vavṛdhe tasya rājño; yatra devāḥ svayam annāni jahruḥ
yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ; sadasyo 'bhūd dharimān devarājaḥ
31tataḥ saṃvartaś cityagato mahātmā; yathā vahniḥ prajvalito dvitīyaḥ
havīṃṣy uccair āhvayan devasaṃghāñ; juhāvāgnau mantravat supratītaḥ
32tataḥ pītvā balabhit somam agryaṃ; ye cāpy anye somapā vai divaukasaḥ
sarve 'nujñātāḥ prayayuḥ pārthivena; yathājoṣaṃ tarpitāḥ prītimantaḥ
33tato rājā jātarūpasya rāśīn; pade pade kārayām āsa hṛṣṭaḥ
dvijātibhyo visṛjan bhūri vittaṃ; rarāja vitteśa ivārihantā
34tato vittaṃ vividhaṃ saṃnidhāya; yathotsāhaṃ kārayitvā ca kośam
anujñāto guruṇā saṃnivṛtya; śaśāsa gām akhilāṃ sāgarāntām
35evaṃguṇaḥ saṃbabhūveha rājā; yasya kratau tat suvarṇaṃ prabhūtam
tat tvaṃ samādāya narendra vittaṃ; yajasva devāṃs tarpayāno vidhānaiḥ
36vaiśaṃpāyana uvāca
36tato rājā pāṇḍavo hṛṣṭarūpaḥ; śrutvā vākyaṃ satyavatyāḥ sutasya
manaś cakre tena vittena yaṣṭuṃ; tato 'mātyair mantrayām āsa bhūyaḥ