Book 14 Chapter 8
1saṃvarta uvāca
1girer himavataḥ pṛṣṭhe muñjavān nāma parvataḥ
tapyate yatra bhagavāṃs tapo nityam umāpatiḥ
2vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca
guhāsu śailarājasya yathākāmaṃ yathāsukham
3umāsahāyo bhagavān yatra nityaṃ maheśvaraḥ
āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ
4tatra rudrāś ca sādhyāś ca viśve 'tha vasavas tathā
yamaś ca varuṇaś caiva kuberaś ca sahānugaḥ
5bhūtāni ca piśācāś ca nāsatyāv aśvināv api
gandharvāpsarasaś caiva yakṣā devarṣayas tathā
6ādityā marutaś caiva yātudhānāś ca sarvaśaḥ
upāsante mahātmānaṃ bahurūpam umāpatim
7ramate bhagavāṃs tatra kuberānucaraiḥ saha
vikṛtair vikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate
śriyā jvalan dṛśyate vai bālādityasamadyutiḥ
8na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃ cana
nirdeṣṭuṃ prāṇibhiḥ kaiś cit prākṛtair māṃsalocanaiḥ
9noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ
na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa
10tasya śailasya pārśveṣu sarveṣu jayatāṃ vara
dhātavo jātarūpasya raśmayaḥ savitur yathā
11rakṣyante te kuberasya sahāyair udyatāyudhaiḥ
cikīrṣadbhiḥ priyaṃ rājan kuberasya mahātmanaḥ
12tasmai bhagavate kṛtvā namaḥ śarvāya vedhase
rudrāya śitikaṇṭhāya surūpāya suvarcase
13kapardine karālāya haryakṣṇe varadāya ca
tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca
14yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca
kṣemyāya harinetrāya sthāṇave puruṣāya ca
15harikeśāya muṇḍāya kṛśāyottāraṇāya ca
bhāskarāya sutīrthāya devadevāya raṃhase
16uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe
giriśāya praśāntāya yataye cīravāsase
17bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca
mṛgavyādhāya mahate dhanvine 'tha bhavāya ca
18varāya saumyavaktrāya paśuhastāya varṣiṇe
hiraṇyabāhave rājann ugrāya pataye diśām
19paśūnāṃ pataye caiva bhūtānāṃ pataye tathā
vṛṣāya mātṛbhaktāya senānye madhyamāya ca
20sruvahastāya pataye dhanvine bhārgavāya ca
ajāya kṛṣṇanetrāya virūpākṣāya caiva ha
21tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca
mahādyutaye 'naṅgāya sarvāṅgāya prajāvate
22tathā śukrādhipataye pṛthave kṛttivāsase
kapālamāline nityaṃ suvarṇamukuṭāya ca
23mahādevāya kṛṣṇāya tryambakāyānaghāya ca
krodhanāya nṛśaṃsāya mṛdave bāhuśāline
24daṇḍine taptatapase tathaiva krūrakarmaṇe
sahasraśirase caiva sahasracaraṇāya ca
namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe
25pinākinaṃ mahādevaṃ mahāyoginam avyayam
triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram
26tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam
prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam
27īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam
umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram
28virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam
ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśam īśvaram
29śitikaṇṭham ajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram
viśvarūpaṃ virūpākṣaṃ bahurūpam umāpatim
30praṇamya śirasā devam anaṅgāṅgaharaṃ haram
śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham
31evaṃ kṛtvā namas tasmai mahādevāya raṃhase
mahātmane kṣitipate tat suvarṇam avāpsyasi
suvarṇam āhariṣyantas tatra gacchantu te narāḥ
32vyāsa uvāca
32ity uktaḥ sa vacas tasya cakre kāraṃdhamātmajaḥ
tato 'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim
sauvarṇāni ca bhāṇḍāni saṃcakrus tatra śilpinaḥ
33bṛhaspatis tu tāṃ śrutvā maruttasya mahīpateḥ
samṛddhim ati devebhyaḥ saṃtāpam akarod bhṛśam
34sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamat param
bhaviṣyati hi me śatruḥ saṃvarto vasumān iti
35taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim
abhigamyāmaravṛtaḥ provācedaṃ vacas tadā