Book 14 Chapter 6
1vyāsa uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
bṛhaspateś ca saṃvādaṃ maruttasya ca bhārata
2devarājasya samayaṃ kṛtam āṅgirasena ha
śrutvā marutto nṛpatir manyum āhārayat tadā
3saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ
bṛhaspatim upāgamya vāgmī vacanam abravīt
4bhagavan yan mayā pūrvam abhigamya tapodhana
kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro
5tam ahaṃ yaṣṭum icchāmi saṃbhārāḥ saṃbhṛtāś ca me
yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca
6bṛhaspatir uvāca
6na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate
vṛto 'smi devarājena pratijñātaṃ ca tasya me
7marutta uvāca
7pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam
na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām
8bṛhaspatir uvāca
8amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam
marutta gaccha vā mā vā nivṛtto 'smy adya yājanāt
9na tvāṃ yājayitāsmy adya vṛṇu tvaṃ yam ihecchasi
upādhyāyaṃ mahābāho yas te yajñaṃ kariṣyati
10vyāsa uvāca
10evam uktas tu nṛpatir marutto vrīḍito 'bhavat
pratyāgacchac ca saṃvigno dadarśa pathi nāradam
11devarṣiṇā samāgamya nāradena sa pārthivaḥ
vidhivat prāñjalis tasthāv athainaṃ nārado 'bravīt
12rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha
kva gato 'si kuto vedam aprītisthānam āgatam
13śrotavyaṃ cen mayā rājan brūhi me pārthivarṣabha
vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa
14evam ukto maruttas tu nāradena maharṣiṇā
vipralambham upādhyāyāt sarvam eva nyavedayat
15gato 'smy aṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim
yajñārtham ṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata
16pratyākhyātaś ca tenāhaṃ jīvituṃ nādya kāmaye
parityaktaś ca guruṇā dūṣitaś cāsmi nārada
17evam uktas tu rājñā sa nāradaḥ pratyuvāca ha
āvikṣitaṃ mahārāja vācā saṃjīvayann iva
18rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ
caṅkramīti diśaḥ sarvā digvāsā mohayan prajāḥ
19taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ
prasannas tvāṃ mahārāja saṃvarto yājayiṣyati
20marutta uvāca
20saṃjīvito 'haṃ bhavatā vākyenānena nārada
paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara
21kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet
pratyākhyātaś ca tenāpi nāhaṃ jīvitum utsahe
22nārada uvāca
22unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham
vārāṇasīṃ tu nagarīm abhīkṣṇam upasevate
23tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kva cit
taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate
24taṃ pṛṣṭhato 'nugacchethā yatra gacchet sa vīryavān
tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ
25pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha
brūyās tvaṃ nāradeneti saṃtapta iva śatruhan
26sa cet tvām anuyuñjīta mamābhigamanepsayā
śaṃsethā vahnim ārūḍhaṃ mām api tvam aśaṅkayā
27vyāsa uvāca
27sa tatheti pratiśrutya pūjayitvā ca nāradam
abhyanujñāya rājarṣir yayau vārāṇasīṃ purīm
28tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ
kuṇapaṃ sthāpayām āsa nāradasya vacaḥ smaran
29yaugapadyena vipraś ca sa purīdvāram āviśat
tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata
30sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt
āvikṣito mahīpālaḥ saṃvartam upaśikṣitum
31sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca
śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiś ca samākirat
32sa tathā bādhyamāno 'pi saṃvartena mahīpatiḥ
anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan
33tato nivṛtya saṃvartaḥ pariśrānta upāviśat
śītalacchāyam āsādya nyagrodhaṃ bahuśākhinam