Book 14 Chapter 5
1yudhiṣṭhira uvāca
1kathaṃvīryaḥ samabhavat sa rājā vadatāṃ varaḥ
kathaṃ ca jātarūpeṇa samayujyata sa dvija
2kva ca tat sāṃprataṃ dravyaṃ bhagavann avatiṣṭhate
kathaṃ ca śakyam asmābhis tad avāptuṃ tapodhana
3vyāsa uvāca
3asurāś caiva devāś ca dakṣasyāsan prajāpateḥ
apatyaṃ bahulaṃ tāta te 'spardhanta parasparam
4tathaivāṅgirasaḥ putrau vratatulyau babhūvatuḥ
bṛhaspatir bṛhattejāḥ saṃvartaś ca tapodhanaḥ
5tāv api spardhinau rājan pṛthag āstāṃ parasparam
bṛhaspatiś ca saṃvartaṃ bādhate sma punaḥ punaḥ
6sa bādhyamānaḥ satataṃ bhrātrā jyeṣṭhena bhārata
arthān utsṛjya digvāsā vanavāsam arocayat
7vāsavo 'py asurān sarvān nirjitya ca nihatya ca
indratvaṃ prāpya lokeṣu tato vavre purohitam
putram aṅgiraso jyeṣṭhaṃ vipraśreṣṭhaṃ bṛhaspatim
8yājyas tv aṅgirasaḥ pūrvam āsīd rājā karaṃdhamaḥ
vīryeṇāpratimo loke vṛttena ca balena ca
śatakratur ivaujasvī dharmātmā saṃśitavrataḥ
9vāhanaṃ yasya yodhāś ca dravyāṇi vividhāni ca
dhyānād evābhavad rājan mukhavātena sarvaśaḥ
10sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ
saṃjīvya kālam iṣṭaṃ ca saśarīro divaṃ gataḥ
11babhūva tasya putras tu yayātir iva dharmavit
avikṣin nāma śatrukṣit sa vaśe kṛtavān mahīm
vikrameṇa guṇaiś caiva pitevāsīt sa pārthivaḥ
12tasya vāsavatulyo 'bhūn marutto nāma vīryavān
putras tam anuraktābhūt pṛthivī sāgarāmbarā
13spardhate satataṃ sa sma devarājena pārthivaḥ
vāsavo 'pi maruttena spardhate pāṇḍunandana
14śuciḥ sa guṇavān āsīn maruttaḥ pṛthivīpatiḥ
yatamāno 'pi yaṃ śakro na viśeṣayati sma ha
15so 'śaknuvan viśeṣāya samāhūya bṛhaspatim
uvācedaṃ vaco devaiḥ sahito harivāhanaḥ
16bṛhaspate maruttasya mā sma kārṣīḥ kathaṃ cana
daivaṃ karmātha vā pitryaṃ kartāsi mama cet priyam
17ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate
indratvaṃ prāptavān eko maruttas tu mahīpatiḥ
18kathaṃ hy amartyaṃ brahmaṃs tvaṃ yājayitvā surādhipam
yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā
19māṃ vā vṛṇīṣva bhadraṃ te maruttaṃ vā mahīpatim
parityajya maruttaṃ vā yathājoṣaṃ bhajasva mām
20evam uktaḥ sa kauravya devarājñā bṛhaspatiḥ
muhūrtam iva saṃcintya devarājānam abravīt
21tvaṃ bhūtānām adhipatis tvayi lokāḥ pratiṣṭhitāḥ
namucer viśvarūpasya nihantā tvaṃ balasya ca
22tvam ājahartha devānām eko vīra śriyaṃ parām
tvaṃ bibharṣi bhuvaṃ dyāṃ ca sadaiva balasūdana
23paurohityaṃ kathaṃ kṛtvā tava devagaṇeśvara
yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana
24samāśvasihi deveśa nāhaṃ martyāya karhi cit
grahīṣyāmi sruvaṃ yajñe śṛṇu cedaṃ vaco mama
25hiraṇyaretaso 'mbhaḥ syāt parivarteta medinī
bhāsaṃ ca na raviḥ kuryān matsatyaṃ vicaled yadi
26bṛhaspativacaḥ śrutvā śakro vigatamatsaraḥ
praśasyainaṃ viveśātha svam eva bhavanaṃ tadā