Book 14 Chapter 3
1vyāsa uvāca
1yudhiṣṭhira tava prajñā na samyag iti me matiḥ
na hi kaś cit svayaṃ martyaḥ svavaśaḥ kurute kriyāḥ
2īśvareṇa niyukto 'yaṃ sādhv asādhu ca mānavaḥ
karoti puruṣaḥ karma tatra kā paridevanā
3ātmānaṃ manyase cātha pāpakarmāṇam antataḥ
śṛṇu tatra yathā pāpam apakṛṣyeta bhārata
4tapobhiḥ kratubhiś caiva dānena ca yudhiṣṭhira
taranti nityaṃ puruṣā ye sma pāpāni kurvate
5yajñena tapasā caiva dānena ca narādhipa
pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ
6asurāś ca surāś caiva puṇyahetor makhakriyām
prayatante mahātmānas tasmād yajñāḥ parāyaṇam
7yajñair eva mahātmāno babhūvur adhikāḥ surāḥ
tato devāḥ kriyāvanto dānavān abhyadharṣayan
8rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata
naramedhaṃ ca nṛpate tvam āhara yudhiṣṭhira
9yajasva vājimedhena vidhivad dakṣiṇāvatā
bahukāmānnavittena rāmo dāśarathir yathā
10yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ
śākuntalo mahāvīryas tava pūrvapitāmahaḥ
11yudhiṣṭhira uvāca
11asaṃśayaṃ vājimedhaḥ pāvayet pṛthivīm api
abhiprāyas tu me kaś cit taṃ tvaṃ śrotum ihārhasi
12imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama
dānam alpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me
13na ca bālān imān dīnān utsahe vasu yācitum
tathaivārdravraṇān kṛcchre vartamānān nṛpātmajān
14svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama
karam āhārayiṣyāmi kathaṃ śokaparāyaṇān
15duryodhanāparādhena vasudhā vasudhādhipāḥ
pranaṣṭā yojayitvāsmān akīrtyā munisattama
16duryodhanena pṛthivī kṣayitā vittakāraṇāt
kośaś cāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ
17pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ
vidvadbhiḥ paridṛṣṭo 'yaṃ śiṣṭo vidhiviparyayaḥ
18na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana
atra me bhagavan samyak sācivyaṃ kartum arhasi
19vaiśaṃpāyana uvāca
19evam uktas tu pārthena kṛṣṇadvaipāyanas tadā
muhūrtam anusaṃcintya dharmarājānam abravīt
20vidyate draviṇaṃ pārtha girau himavati sthitam
utsṛṣṭaṃ brāhmaṇair yajñe maruttasya mahīpateḥ
tad ānayasva kaunteya paryāptaṃ tad bhaviṣyati
21yudhiṣṭhira uvāca
21kathaṃ yajñe maruttasya draviṇaṃ tat samācitam
kasmiṃś ca kāle sa nṛpo babhūva vadatāṃ vara
22vyāsa uvāca
22yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam
yasmin kāle mahāvīryaḥ sa rājāsīn mahādhanaḥ