Book 14 Chapter 1
1vaiśaṃpāyana uvāca
1kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ
puraskṛtya mahābāhur uttatārākulendriyaḥ
2uttīrya ca mahīpālo bāṣpavyākulalocanaḥ
papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ
3taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ
maivam ity abravīc cainaṃ kṛṣṇaḥ parabalārdanaḥ
4tam ārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ
dadṛśuḥ pāṇḍavā rājan dharmātmānaṃ yudhiṣṭhiram
5taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram
bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan
6rājā ca dhṛtarāṣṭras tam upāsīno mahābhujaḥ
vākyam āha mahāprājño mahāśokaprapīḍitam
7uttiṣṭha kuruśārdūla kuru kāryam anantaram
kṣatradharmeṇa kauravya jiteyam avanis tvayā
8tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiś ca janeśvara
na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara
9śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate
putrair vihīno rājyena svapnalabdhadhano yathā
10aśrutvā hitakāmasya vidurasya mahātmanaḥ
vākyāni sumahārthāni paritapyāmi durmatiḥ
11uktavān eṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ
duryodhanāparādhena kulaṃ te vinaśiṣyati
12svasti ced icchase rājan kulasyātmana eva ca
vadhyatām eṣa duṣṭātmā mando rājā suyodhanaḥ
13karṇaś ca śakuniś caiva mainaṃ paśyatu karhi cit
dyūtasaṃpātam apy eṣām apramatto nivāraya
14abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram
sa pālayiṣyati vaśī dharmeṇa pṛthivīm imām
15atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram
meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva
16samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa
anujīvantu sarve tvāṃ jñātayo jñātivardhana
17evaṃ bruvati kaunteya vidure dīrghadarśini
duryodhanam ahaṃ pāpam anvavartaṃ vṛthāmatiḥ
18aśrutvā hy asya vīrasya vākyāni madhurāṇy aham
phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare
19vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa
na śocitavyaṃ bhavatā paśyāmīha janādhipa