Book 13 Chapter 153
1vaiśaṃpāyana uvāca
1tataḥ kuntīsuto rājā paurajānapadaṃ janam
pūjayitvā yathānyāyam anujajñe gṛhān prati
2sāntvayām āsa nārīś ca hatavīrā hateśvarāḥ
vipulair arthadānaiś ca tadā pāṇḍusuto nṛpaḥ
3so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ
avasthāpya naraśreṣṭhaḥ sarvāḥ svaprakṛtīs tadā
4dvijebhyo balamukhyebhyo naigamebhyaś ca sarvaśaḥ
pratigṛhyāśiṣo mukhyās tadā dharmabhṛtāṃ varaḥ
5uṣitvā śarvarīḥ śrīmān pañcāśan nagarottame
samayaṃ kauravāgryasya sasmāra puruṣarṣabhaḥ
6sa niryayau gajapurād yājakaiḥ parivāritaḥ
dṛṣṭvā nivṛttam ādityaṃ pravṛttaṃ cottarāyaṇam
7ghṛtaṃ mālyaṃ ca gandhāṃś ca kṣaumāṇi ca yudhiṣṭhiraḥ
candanāgarumukhyāni tathā kālāgarūṇi ca
8prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai
mālyāni ca mahārhāṇi ratnāni vividhāni ca
9dhṛtarāṣṭraṃ puraskṛtya gāndhārīṃ ca yaśasvinīm
mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃś ca puruṣarṣabhaḥ
10janārdanenānugato vidureṇa ca dhīmatā
yuyutsunā ca kauravyo yuyudhānena cābhibho
11mahatā rājabhogyena paribarheṇa saṃvṛtaḥ
stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan
12niścakrāma purāt tasmād yathā devapatis tathā
āsasāda kurukṣetre tataḥ śāṃtanavaṃ nṛpam
13upāsyamānaṃ vyāsena pārāśaryeṇa dhīmatā
nāradena ca rājarṣe devalenāsitena ca
14hataśiṣṭair nṛpaiś cānyair nānādeśasamāgataiḥ
rakṣibhiś ca mahātmānaṃ rakṣyamāṇaṃ samantataḥ
15śayānaṃ vīraśayane dadarśa nṛpatis tataḥ
tato rathād avārohad bhrātṛbhiḥ saha dharmarāṭ
16abhivādyātha kaunteyaḥ pitāmaham ariṃdamam
dvaipāyanādīn viprāṃś ca taiś ca pratyabhinanditaḥ
17ṛtvigbhir brahmakalpaiś ca bhrātṛbhiś ca sahācyutaḥ
āsādya śaratalpastham ṛṣibhiḥ parivāritam
18abravīd bharataśreṣṭhaṃ dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ saha kauravya śayānaṃ nimnagāsutam
19yudhiṣṭhiro 'haṃ nṛpate namas te jāhnavīsuta
śṛṇoṣi cen mahābāho brūhi kiṃ karavāṇi te
20prāpto 'smi samaye rājann agnīn ādāya te vibho
ācāryā brāhmaṇāś caiva ṛtvijo bhrātaraś ca me
21putraś ca te mahātejā dhṛtarāṣṭro janeśvaraḥ
upasthitaḥ sahāmātyo vāsudevaś ca vīryavān
22hataśiṣṭāś ca rājānaḥ sarve ca kurujāṅgalāḥ
tān paśya kuruśārdūla samunmīlaya locane
23yac ceha kiṃ cit kartavyaṃ tat sarvaṃ prāpitaṃ mayā
yathoktaṃ bhavatā kāle sarvam eva ca tat kṛtam
24evam uktas tu gāṅgeyaḥ kuntīputreṇa dhīmatā
dadarśa bhāratān sarvān sthitān saṃparivārya tam
25tataś calavalir bhīṣmaḥ pragṛhya vipulaṃ bhujam
oghameghasvano vāgmī kāle vacanam abravīt
26diṣṭyā prāpto 'si kaunteya sahāmātyo yudhiṣṭhira
parivṛtto hi bhagavān sahasrāṃśur divākaraḥ
27aṣṭapañcāśataṃ rātryaḥ śayānasyādya me gatāḥ
śareṣu niśitāgreṣu yathā varṣaśataṃ tathā
28māgho 'yaṃ samanuprāpto māsaḥ puṇyo yudhiṣṭhira
tribhāgaśeṣaḥ pakṣo 'yaṃ śuklo bhavitum arhati
29evam uktvā tu gāṅgeyo dharmaputraṃ yudhiṣṭhiram
dhṛtarāṣṭram athāmantrya kāle vacanam abravīt
30rājan viditadharmo 'si sunirṇītārthasaṃśayaḥ
bahuśrutā hi te viprā bahavaḥ paryupāsitāḥ
31vedaśāstrāṇi sarvāṇi dharmāṃś ca manujeśvara
vedāṃś ca caturaḥ sāṅgān nikhilenāvabudhyase
32na śocitavyaṃ kauravya bhavitavyaṃ hi tat tathā
śrutaṃ devarahasyaṃ te kṛṣṇadvaipāyanād api
33yathā pāṇḍoḥ sutā rājaṃs tathaiva tava dharmataḥ
tān pālaya sthito dharme guruśuśrūṣaṇe ratān
34dharmarājo hi śuddhātmā nideśe sthāsyate tava
ānṛśaṃsyaparaṃ hy enaṃ jānāmi guruvatsalam
35tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ
īrṣyābhibhūtā durvṛttās tān na śocitum arhasi
36vaiśaṃpāyana uvāca
36etāvad uktvā vacanaṃ dhṛtarāṣṭraṃ manīṣiṇam
vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ
37bhagavan devadeveśa surāsuranamaskṛta
trivikrama namas te 'stu śaṅkhacakragadādhara
38anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama
rakṣyāś ca te pāṇḍaveyā bhavān hy eṣāṃ parāyaṇam
39uktavān asmi durbuddhiṃ mandaṃ duryodhanaṃ purā
yataḥ kṛṣṇas tato dharmo yato dharmas tato jayaḥ
40vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
saṃdhānasya paraḥ kālas taveti ca punaḥ punaḥ
41na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ
ghātayitveha pṛthivīṃ tataḥ sa nidhanaṃ gataḥ
42tvāṃ ca jānāmy ahaṃ vīra purāṇam ṛṣisattamam
nareṇa sahitaṃ devaṃ badaryāṃ suciroṣitam
43tathā me nāradaḥ prāha vyāsaś ca sumahātapāḥ
naranārāyaṇāv etau saṃbhūtau manujeṣv iti
44vāsudeva uvāca
44anujānāmi bhīṣma tvāṃ vasūn āpnuhi pārthiva
na te 'sti vṛjinaṃ kiṃ cin mayā dṛṣṭaṃ mahādyute
45pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ
tena mṛtyus tava vaśe sthito bhṛtya ivānataḥ
46vaiśaṃpāyana uvāca
46evam uktas tu gāṅgeyaḥ pāṇḍavān idam abravīt
dhṛtarāṣṭramukhāṃś cāpi sarvān sasuhṛdas tathā
47prāṇān utsraṣṭum icchāmi tan mānujñātum arhatha
satye prayatitavyaṃ vaḥ satyaṃ hi paramaṃ balam
48ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ
brahmaṇyair dharmaśīlaiś ca taponītyaiś ca bhārata
49ity uktvā suhṛdaḥ sarvān saṃpariṣvajya caiva ha
punar evābravīd dhīmān yudhiṣṭhiram idaṃ vacaḥ
50brāhmaṇāś caiva te nityaṃ prājñāś caiva viśeṣataḥ
ācāryā ṛtvijaś caiva pūjanīyā narādhipa